SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ वज्जालग्ग ६०. न सहइ अब्भत्थणियं असइ गयाणं पि पिट्टिमंसाइं । दठूण भासुरमुहं खलसीहं को न बीहेइ ॥ १२ ॥ न सहतेऽभ्यर्थनाम् (न सहतेऽभ्रस्तनितम्) अश्नाति गतानामपि (गजानामपि) पृष्ठमांसानि । दृष्ट्वा भासुरमुखं खलसिहं को न बिभेति ॥ ६१. *मा वच्चह वीसंभं पमुहे बहुकूडकवडभरियाणं । निव्वत्तियकज्जपरंमुहाण सुणयाण व खलाणं ॥ १३ ॥ मा व्रजत विश्रम्भं प्रमुखे बहुकूटकपटभृतानाम् । निर्वतितकार्यपराङ्मुखानां शुनकानामिव खलानाम् ।। ६२. जेहिं चिय उब्भविया जाण पसाएण निग्गयपयावा । समरा डहति विझं खलाण मग्गो च्चिय अउव्वो॥१४॥ यैरेवोर्वीकृता येषां प्रसादेन निर्गतप्रतापाः । शबरा दहन्ति विन्ध्यं खलानां मार्ग एवापूर्वः ॥ सरसा वि दुमा दावाणलेण डझंति सुक्खसंवलिया । दुज्जणसंगे पत्ते सुयणो वि सुहं न पावेइ ॥ १५ ॥ सरसा अपि द्रुमा दावानलेन दह्यन्ते शुष्कसंवलिताः। दुर्जनसंगे प्राप्ते सुजनोऽपि सुखं न प्राप्नोति । खलसज्जणाण दोसा गुणा य को वण्णिउं तरइ लोए । जइ नवरि नायराओ दोहिं जीहासहस्सेहिं ।। १६ ॥ खलसुजनयोर्दोषान् गुणांश्च को वर्णयितुं शक्नोति लोके । यदि केवलं नागराजो द्वाभ्यां जिह्वासहस्राभ्याम् । ६. मित्तवज्जा [मित्रपद्धतिः] एक्कं चिय सलहिज्जइ दिणेसदियहाण नवरि निव्वहणं । आजम्म एक्कमेक्केहि जेहि विरहो च्चिय न दिट्ठो ॥१॥ एकमेव श्लाध्यते दिनेशदिवसयोः केवलं निर्वहणम् । आजन्मैकैकाभ्यां याभ्यां विरह एव न दृष्टः ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001736
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorJayvallabh, Vishwanath Pathak
PublisherParshwanath Vidyapith
Publication Year1984
Total Pages590
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy