________________
वज्जालग्ग
४४.
४३. रे रे कलिकालमहागइंद गलगज्जियस्स को कालो।
अज्ज वि सुपुरिसकेसरिकिसोरचलणंकिया पुहवी।।१२।। रे रे कलिकालमहागजेन्द्र गलगजितस्य कः कालः । अद्यापि सुपुरुषकेसरिकिशोरचरणाङ्किता पृथ्वी ॥ दीणं अब्भुद्धरिउं पत्ते सरणागए पियं काउं । अवरद्धेसु वि खमिउं सुयणो च्चिय नवरि जाणेइ॥१३।। दीनमभ्युद्धतुं प्राप्ते शरणागते प्रियं कर्तुम् ।
अपराधेष्वपि क्षन्तुं सुजन एव केवलं जानाति ।। ४५. बे पुरिसा धरइ धरा अहवा दोहिं पि धारिया धरणी।
उवयारे जस्स मई उवयरियं जो न पम्हुसइ॥ १४ ।। द्वौ पुरुषौ धरति धराथवा द्वाभ्यामपि धारिता धरणी।
उपकारे यस्य मतिरुपकृतं यो न विस्मरति ।। ४६. *पडिवज्जंति न सुयणा अह पडिवज्जति अह वि दुक्खेहि।
पत्थररेह व्व समा मरणे वि न अन्नहा होइ ॥ १५ ॥ प्रतिपद्यन्ते न सुजना अथ प्रतिपद्यन्ते कथमपि दुःखैः ।
प्रस्तररेखेव समा मरणेऽपि नान्यथा भवति । ४७. सेला चलंति पलए मज्जायं सायरा वि मेल्लति ।
सुयणा तहिं पि काले पडिवन्नं नेय सिढिलंति ।। १६ ॥ शैलाश्चलन्ति प्रलये मर्यादां सागरा अपि मुञ्चन्ति ।
सुजनास्तस्मिन्नपि काले प्रतिपन्नं नैव शिथिलयन्ति ।। ४८. चंदणतरुव्व सुयणा फलरहिया जइ वि निम्मिया विहिणा।
तह वि कुणंति परत्थं निययसरीरेण लोयस्स ॥ १७ ॥ चन्दनतरुरिव सुजनाः फलरहिता यद्यपि निर्मिता विधिना। तथापि कुर्वन्ति परार्थं निजकशरीरेण लोकस्य ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org