SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ वज्जालग्ग १. *सव्वन्नुवयणपंकयणिवासिणि पणमिऊण सुयदेविं। धम्माइतिवग्गजुयं सुयणाण सुहासियं वोच्छं ।। १ ॥ सर्वज्ञवदनपङ्कजनिवासिनी प्रणम्य श्रुतदेवीम् । धर्मादित्रिवर्गयुतं सुजनानां सुभाषितं वक्ष्यामि ।। अमयं पाइयकव्वं पढिउं सोउं च जे न जाणंति । कामस्स तत्तवत्ति कुणंति ते कह न लज्जति ।। २ ।। अमृतं प्राकृतकाव्यं पठितुं श्रोतुं च ये न जानन्ति । कामस्य तत्त्ववार्ता कुर्वन्ति ते कथं न लज्जन्ते ॥ ३. *विविहकइविरइयाणं गाहाणं वरकुलाणि घेत्तूण । रइयं वज्जालग्गं विहिणा जयवल्लहं नाम ॥ ३ ॥ विविधकविविरचितानां गाथानां वरकुलानि गृहीत्वा । रचितं व्रज्यालग्नं विधिना जयवल्लभं नाम । ४. एक्कत्थे पत्थावे जत्थ पढिज्जति पउरगाहाओ । तं खलु वज्जालग्गं वज्ज त्ति य पद्धई भणिया ।। ४ ।। एकार्थे प्रस्तावे यत्र पठ्यन्ते प्रचुरगाथाः । तत्खलु व्रज्यालग्नं व्रज्येति च पद्धतिर्भणिता ।। एयं वज्जालग्गं सव्वं जो पढइ अवसरम्मि सया। पाइयकव्वकई सो होहिइ तह कित्तिमंतो य ।। ५ ।। एतद्ब्रज्यालग्नं सर्वं यः पठत्यवसरे सदा। प्राकृतकाव्यकविः स भविष्यति तथा कीर्तिमांश्च ॥ १. सोयारवज्जा [श्रोतृपद्धतिः] ६. दुक्खं कीरइ कव्वं कव्वम्मि कए पउंजणा दुक्खं । संते पउंजमाणे सोयारा दुल्लहा हुंति ॥ १ ॥ दुःखं क्रियते काव्यं काव्ये कृते प्रयोजना दुःखम् । सति प्रयुञ्जाने श्रोतारो दुर्लभा भवन्ति ।। ५. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001736
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorJayvallabh, Vishwanath Pathak
PublisherParshwanath Vidyapith
Publication Year1984
Total Pages590
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy