SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ ३२८ वज्जालग ४७२*२. सकुलकलंकं नियकंतवंचणं अजसपडहणिग्घोसो। सरिसवमेत्ते च सुहे को दूइ विडंबए अप्पं ॥२॥ स्वकुलकलङ्को निजकान्तवञ्चनम् अयशःपटहनिर्घोषः । सर्षपमात्रे च सुखे को दूति विडम्बयत्यात्मानम् ।। असईवज्जा ४९६*१. जेण समं संबंधो गिण्हइ नामं पुणो पुणो तस्स । पुच्छेइ मित्तवग्गं भण्णइ एवंविहा रत्ता ॥१॥ येन समं संबन्धो गृह्णाति नाम पुनः पुनस्तस्य । पृच्छति मित्रवर्ग भण्यते एवंविधा रक्ता ।। ४९६*२. असई असमत्तरया सयडं ठूण गाममज्झम्मि । धन्ना हु चक्कणाही निच्चं अक्खो हिओ जिस्सा ॥२॥ असती असमाप्तरता शकटं दृष्ट्वा ग्राममध्ये । धन्या खलु चक्रनाभिनित्यम् अक्षो हितो यस्याः॥ ४९६*३. डिभत्तणम्मि डिंभेहि रामिया जोब्वणे जुवाणेहिं । थेरी वि गयवएहिं मया वि असई पिसाएहिं ॥३॥ डिम्भत्वे डिम्भै रमिता यौवने युवभिः । स्थविरापि गतवयोभिzताप्यसती पिशाचैः ।। ४९६ ४. भयवं हुयास एक्कम्ह दुक्कयं खमसु जं पई रमिओ। निहणइ पावं जाराणुमरणकयणिच्छया असई ॥४॥ भगवन् हुताश एकस्माकं दुष्कृतं क्षमस्व यत् पती रमितः । निहन्ति पापं जारानुमरणकृतनिश्चया असती ।। ४९६५. संकेयकुडंगोड्डीणसउणकोलाहलं सुणंतीए । घरकम्मवावडाए वहूइ खिज्जति अंगाइं ॥५॥ सङ्केतकुञ्जोड्डीनशकुनकोलाहलं शृणवत्याः । गृहकर्मव्यापृताया वध्वाः खिद्यन्ति अङ्गानि ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001736
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorJayvallabh, Vishwanath Pathak
PublisherParshwanath Vidyapith
Publication Year1984
Total Pages590
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy