________________
३२८
वज्जालग
४७२*२. सकुलकलंकं नियकंतवंचणं अजसपडहणिग्घोसो।
सरिसवमेत्ते च सुहे को दूइ विडंबए अप्पं ॥२॥ स्वकुलकलङ्को निजकान्तवञ्चनम् अयशःपटहनिर्घोषः । सर्षपमात्रे च सुखे को दूति विडम्बयत्यात्मानम् ।।
असईवज्जा ४९६*१. जेण समं संबंधो गिण्हइ नामं पुणो पुणो तस्स ।
पुच्छेइ मित्तवग्गं भण्णइ एवंविहा रत्ता ॥१॥ येन समं संबन्धो गृह्णाति नाम पुनः पुनस्तस्य ।
पृच्छति मित्रवर्ग भण्यते एवंविधा रक्ता ।। ४९६*२. असई असमत्तरया सयडं ठूण गाममज्झम्मि ।
धन्ना हु चक्कणाही निच्चं अक्खो हिओ जिस्सा ॥२॥ असती असमाप्तरता शकटं दृष्ट्वा ग्राममध्ये ।
धन्या खलु चक्रनाभिनित्यम् अक्षो हितो यस्याः॥ ४९६*३. डिभत्तणम्मि डिंभेहि रामिया जोब्वणे जुवाणेहिं ।
थेरी वि गयवएहिं मया वि असई पिसाएहिं ॥३॥ डिम्भत्वे डिम्भै रमिता यौवने युवभिः ।
स्थविरापि गतवयोभिzताप्यसती पिशाचैः ।। ४९६ ४. भयवं हुयास एक्कम्ह दुक्कयं खमसु जं पई रमिओ।
निहणइ पावं जाराणुमरणकयणिच्छया असई ॥४॥ भगवन् हुताश एकस्माकं दुष्कृतं क्षमस्व यत् पती रमितः ।
निहन्ति पापं जारानुमरणकृतनिश्चया असती ।। ४९६५. संकेयकुडंगोड्डीणसउणकोलाहलं सुणंतीए ।
घरकम्मवावडाए वहूइ खिज्जति अंगाइं ॥५॥ सङ्केतकुञ्जोड्डीनशकुनकोलाहलं शृणवत्याः । गृहकर्मव्यापृताया वध्वाः खिद्यन्ति अङ्गानि ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org