________________
३२६
वज्जालग्ग
४५४*३. नयणाइ नयंति नयंतु, हियय को एत्थ तुज्झ वावारो।
होहिंति इमाइ तडे तुह पडिहिइ वम्महचडक्का ॥३॥ नयने नयतो नयतां हदय कोऽत्र तव व्यापारः।
भविष्यत इमे तटे तव पतिष्यति मन्मथचपेटा । ४५४*४. नयणाइ फुससु मा रुयसु अणुदिणं, मुयसु तस्स अणुबंधं ।
गाइज्जइ कि मरिऊण पंचमं मुद्ध हरिणच्छि ॥४॥ नयने प्रोञ्छ मारोदिहि अनुदिनं, मुञ्च तस्यानुबन्धम् ।
गीयते किं मृत्वा पञ्चमो मुग्धे हरिणाक्षि ।। ४५४२५. इंदीवरच्छि सयवारवारिया कीस तं जणं महसि ।
जइ कणयमयच्छुरिया ता किं घाइज्जए अप्पा ॥५॥ इन्दीवराक्षि शतवारवारिता कस्मात् तं जनं काङ्क्षसि । यदि कनकमयच्छुरिका तत् किं घात्यत आत्मा ।
सुघरिणीवना ४६२*१. परघरगमणालसिणी परपुरिसविलोयणे य जच्चंधा।
परआलावे बहिरा घरस्स लच्छी, न सा घरिणी ॥१॥ परगृहगमनालस्यवती परपुरुषविलोकने च जात्यन्धा ।
परालापे बधिरा गृहस्य लक्ष्मीनं सा गृहिणी ॥ ४६२*२. अज्जेव पियपवासो, असई दूरे, विडंबए मयणो।
चरणुग्गओ वि अग्गी कया वि सीसं समारुहइ ।।२।। अद्यैव प्रियप्रवासो, असती दूरे, विडम्बयति मदनः । चरणोद्गतोऽप्यग्निः कदापि शीर्ष समारोहति ।।
सईवज्जा ४७१*१. भदं कुलंगणाणं जासिं मणकमलकोसमणुपत्तो ।
मयणभमरो वराओ वच्चइ निहणं तहिं चेव ।।१।। भद्रं कुलाङ्गनानां यासां मनःकमलकोशमनुप्राप्तः । मदनभ्रमरो वराको व्रजति निधनं तत्रैव ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org