________________
३०६
वज्जालग्ग
३१२*६. नहकुंतग्गयभिन्ना समुहागयकुंभपीलणसमत्था ।
थणया निव्वूढभरा भडु व्व पडिया वि सोहंति ॥६॥ नखकुन्ताग्रकभिन्नौ संमुखागतकुम्भपीडनसमर्थौ ।
स्तनो नियूंढभरौ भट इव पतितावपि शोभते ।। ३१२*७. आसन्नपडणभयभीरुएहि जमलेहि सामलमुहेहिं ।
दुद्धंसुएहि रुण्णं थणेहि ठाणं मुयंतेहिं । आसन्नपतनभयभीरुकाभ्याम् यमलाभ्यां श्यामलमुखाभ्याम् ।
दुग्धाश्रुभिः रुदितं स्तनाभ्यां स्थानं मुञ्चद्भयां ॥ ३१२८*. अलिया खल व्व कुडिला मज्झंसे किविणदाणसारिच्छा।
थणया उन्नचिंतिय व तीइ हियए न मायंति ॥८॥ अलीको खल इव कुटिलौ मध्यांशे कृपणदानसदृक्षौ ।
स्तनौ उन्नतचिन्तितमिव तस्या हृदये न मातः॥ *३१२*९. थणहारं तीइ समुन्नयं पि दळूण तारिसं पडियं ।
मा कुणउ को वि गव्वं एत्थ असारम्मि संसारे ॥९॥ स्तनभारं तस्याः समुन्नतमपि दृष्ट्वा तादशं पतितम् । मा करोतु कोऽपि . गर्वमत्र असारे संसारे ।।
३१२*१०. उच्चट्ठाणा वि सुसंगया वि संपुण्णया वि तुह थणया ।
तरुणमणरयणसारं हरंति जं तं महच्छरियं ॥१०॥ उच्चस्थानावपि सुसंगतावपि संपूर्णावपि तव स्तनौ ।
तरुणमनोरत्नसारं हरतो यत् तन् महाश्चर्यम् ।। *३१२*११. ठाणयरेहिं एहिं अहोमुहेहिं अणवरयपोढेहिं ।
सिहिणेहि नरिंदेहि व किं किजइ पयविमुक्केहिं ॥११॥ स्थानकराभ्यामाभ्यामधोमुखाभ्यामनवरतप्रौढाभ्याम् । स्तनाभ्यां नरेन्द्राभ्यामिव किं क्रियते पदविमुक्ताभ्याम् ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org