SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ ३०४ वज्जालग्ग ३००*७. न मए रुण्णं न कयममंगलं होंतु सयलसिद्धीओ। विरहग्गिधूमकडुयावियाइ पगलंति नयणाई ॥७॥ न मया रुदितं न कृतमङ्गलं भवन्तु सकलसिद्धयः । विरहाग्निधूमकटुकीकृते प्रगलतो नयने ।। थणवजा ३१२*१. नहकुंतग्गयभिन्ना हारावलिसुत्तमंडलग्गठिया । रेहति सुरयरजाहिसेयकलस व्व से थणया ॥१॥ नखकुन्ताग्रकभिन्नौ हारावलीसूत्रमण्डलाग्रस्थितौ । शोभते सुरतराज्याभिषेककलशाविव तस्याः स्तनौ ।। *३१२*२. सो तण्हाइयपहिय व्व दूमिओ तीइ दिद्रुमेत्तेहिं । पंथपवाकलसेहि व थणेहि उम्मंथियमुहेहिं ।।२।। स तृषितपथिक इव दूनस्तस्या दृष्टमात्राभ्याम् । पथिप्रपाकलशाभ्यामिव स्तनाभ्यां दग्धमुखाभ्याम् ।। थणकणयकलसजुयलं रोमावलिलोहसंकलाबद्धं । कस्स कए णं बाला रयणणिहाणं समुव्वहइ ॥३॥ स्तनकनककलशयुगलं रोमावलीलोहशृखलाबद्धम् । कस्य कृते ननु बाला रत्ननिधानं समुद्वहति ।। ३१२४. अणुरायरयणभरियं कंचणकलसम्मि तरुणिथणजुयलं । ता किं मुहम्मि कालं मसिमुद्दा मयणरायस्स ॥४॥ अनुरागरत्नभतं काञ्चनकलशे तरुणीस्तनयुगलम् । तत् किं मुखे कालं मषीमुद्रा मदनराजस्य ॥ ३१२*५. ठाणच्चुयाण सुंदरि मंडलरहियाण विहवचत्ताणं । थणयाण सुपुरिसाण य को हत्थं देइ पडियाणं ॥५॥ स्थानच्युतानां सुन्दरि मण्डलरहितानां विभवपरित्यक्तानाम् । स्तनानां सुपुरुषाणां च को हस्तं ददाति पतितानाम् ।। : Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001736
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorJayvallabh, Vishwanath Pathak
PublisherParshwanath Vidyapith
Publication Year1984
Total Pages590
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy