SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ २८८ ९०*१०. जम्मंतरं न गरुयं गरुयं पुरिसस्स गुणगणग्गणं । मुत्ताहलं च गरुयं न हु गरुयं सिप्पिसंउडयं ॥ १० ॥ जन्मान्तरं न गुरु गुरु पुरुषस्य गुणगणग्रहणम् । मुक्ताफलं च गुरु न खलु गुरु शुक्तिसंपुटकम् ॥ वजजलग्ग ९०* ११. जं जाणइ भणउ जणो गुणाण विहवस्स अंतरं गरुयं । लब्भइ गुणेहि विवो विहवेण गुणा न लब्भंति ॥११॥ यज्जानाति भणतु जनो गुणानां विभवानामन्तरं गुरु । लभ्यते गुणैर्विभवो विभवेन गुणा न लभ्यन्ते ॥ ९०*१२. बुद्धी सच्चं मित्तं चरंत नो महाकां ( ? ) । पुव्वं सव्वं पि सुहं पच्छा दुक्खेण निव्वहइ ||१२|| बुद्धिः सत्यं मित्रं (?) नो महाकाव्यम् । पूर्वं सर्वमपि सुखं पश्चाद् दुःखेन निर्वहति ॥ ९०* १३. किं वा गुणेहि कीरइ किं वा रूवेण किं च सीलेण । धणविरहियाण सुंदरि नराण को आयरं कुणइ ॥ १३ ॥ किंवा गुणैः क्रियते किं वा रूपेण किं च शीलेन । धनविरहितानां सुन्दरि नराणां क आदरं करोति ॥ ९० * १४. ठाणं गुणेहि लब्भइ ता गुणगहणं अवस्स काय | हारो वि गुणविहूणो न पावए तरुणिथणवट्टं ॥१४॥ स्थानं गुणैर्लभ्यते तद् गुणग्रहणमवश्यं कर्तव्यम् । हारोऽपि गुणविहीनो न प्राप्नोति तरुणीस्तनपट्टम् ॥ ९०*१५. देसे गामे नयरे रायपहे तियचउक्कमग्गे वा । जस्स न वियरइ कित्ती धिरत्थु किं तेण जाएण ।। १५ ।। देशे ग्रामे नगरे राजपथे त्रिकचतुष्कमार्गे वा । यस्य न विचरति कीर्तिधिगस्तु किं तेन जातेन ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001736
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorJayvallabh, Vishwanath Pathak
PublisherParshwanath Vidyapith
Publication Year1984
Total Pages590
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy