SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ २८४ वज्जालन्ग नेहवज्जा ८०*१. गुणवजिए वि नेहो अह नेहो होइ कस्स वि कहं पि । मोत्तूण मणहरदुमे निंबम्मि दिवायरो वसइ॥१॥ गुणजितेऽपि स्नेहोऽथ स्नेहो भवति कस्यापि कथमपि । मुक्त्वा मनोहरदुमान् निम्बे दिवाकरो वसति ।। ८०*२. दूरयरदेसपरिसंठियस्स पियसंगम वहंतस्स । आसाबंधो च्चिय माणुसस्स परिरक्खए जीयं ॥२॥ दरतरदेशपरिसंस्थितस्य प्रियसङ्गमं वहतः। आशाबन्ध एव मानुषस्य परिरक्षति जीवितम् ॥ ८०*३. एक्केण विणा पियमाणुसेण सब्भावणेहभरिएण । जणसंकुला वि पुहवी अव्वो रणं व पडिभाइ॥३॥ एकेन विना प्रियमानुषेण सद्भावस्नेहभृतेन । जनसङ्कलापि पृथ्वी अहो अरण्यमिव प्रतिभाति ।। नीइवज्जा ९०*१. लवणसमो नत्थि रसो विन्नाणसमो य बधवो नत्थि । धम्मसमो नत्थि निही कोहसमो वेरिओ नत्थि ॥१॥ लवणसमो नास्ति रसो विज्ञानसमो बान्धवो नास्ति । धर्मसमो नास्ति निधिः क्रोधसमो वैरी नास्ति । ९०*२. महिला जत्थ पहाणा डिभो राया निरक्खरो मंती । अच्छउ ता धणरिद्धी जीयं रक्खउ पयत्तेण ॥२॥ महिला यत्र प्रधाना डिभो राजा निरक्षरो मन्त्री । आस्तां तावद् धनऋद्धिर्जीवं रक्षतु प्रयत्नेन । ९०*३. जस्स न गिण्हंति गुणा सुयणा गोट्ठीसु रणमुहे सुहडा । नियजणणिजोव्वणुल्लूरणेण जाएण किं तेण ॥३॥ यस्य न गृह्णन्ति न गुणान् सुजना गोष्ठोषु रणमुखे सुभटाः । निजजननीयौवनोच्छेदकेन । जातेन किं तेन । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001736
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorJayvallabh, Vishwanath Pathak
PublisherParshwanath Vidyapith
Publication Year1984
Total Pages590
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy