SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ २८० ज्जालग ६४*२. खलसंगे परिचत्ते पेच्छह तिल्लेण जं फलं पत्तं । मियणाहिसुरहिवासियपहुसीसं उवलहंतेण ॥२॥ खलसङ्गे परित्यक्ते प्रेक्षध्वं तैलेन यत् फलं प्राप्तम् । मृगनाभिसुरभिवासितप्रभुशीर्षम् उपलभमानेन ॥ ६४*३. धन्ना बहिरंधलिया दो च्चिय जीवंति माणुसे लोए। न सुणंति पिसुणवयणं खलस्स रिद्धी न पेच्छंति ॥३॥ धन्यौ बधिरान्धौ द्वावेव जीवतो मानुषे लोके । न शृण्वन्ति पिशुनवचनं खलस्य ऋद्धीन प्रेक्षन्ते ।। ६४*४. आरंभ च्चिय चडुयारयाण निष्पन्नकजविमुहाणं । मंडलसुरयाण व दुज्जणाण मग्गो च्चिय अउव्वो ॥४॥ आरम्भ एव चाटुकारकाणां निष्पन्नकार्यविमुखानाम् । मण्डलसुरतानामिव दुर्जनानां मार्ग एवापूर्वः ।। ६४*५ पयडियपयावगुणकित्तणेण लज्जति जे महासत्ता । इयरा पुण अलियपसंसणे वि अंगे न मायंति ॥५॥ प्रकटितप्रतापगुणकीर्तनेन लजन्ते ये महासत्त्वाः । इतरे पुनरलीकप्रशंसनेऽप्यङ्गे न मान्ति ।। मित्तवज्जा ७२*१. सुरसरिपूरं वडविडवितुंगिमा सुयणलोयपडिवन्न । पढम चिय ते लहुया पच्छा जायंति गरुयाइं ॥१॥ सुरसरित्पूरं वटविटपितुङ्गता सुजनलोकप्रतिपन्नम् । प्रथमं चैव ते लघुका पश्चाद् गुरुकाणि ।। ७२*२. अद्दिट्ठ रणरणओ दिट्ठ ईसा अदिट्ठए माणो । दूरं गए वि दुक्खं पिए जणे सहि सुहं कत्तो ॥२॥ अदृष्टे रणरणको दृष्ट ईर्ष्या अदृष्टे मानः । दूरं गतेऽपि दुःखं प्रिये जने सखि सुखं कुतः ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001736
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorJayvallabh, Vishwanath Pathak
PublisherParshwanath Vidyapith
Publication Year1984
Total Pages590
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy