________________
२७६
वज्जालग्ग
३१*२. अणुसरइ मग्गलग्गं अज्ज वि कइमहुयराण रिछोली ।
ताण छइल्लाण नमो पाइयकइगंधहत्थीणं ।।२।। अनुसरति मार्गलग्नमद्यापि कविमधुकराणां पङ्क्तिः ।
तेषां छेकानां नमः प्राकृतकविगन्धहस्तिनाम् ।। ३१*३. डज्झउ सक्कयकव्वं सक्कयकव्वं च निम्मियं जेण ।
वसहरम्मि पलित्ते तडयडतट्टत्तणं कुणइ ॥३॥ दह्यतां संस्कृतकाव्यं संस्कृतकाव्यं च निर्मितं येन ।
वंशगृहे प्रदीप्ते तडतडशब्दं करोति ।। ३१*४. पाइयकव्वुल्लावे पडिवयणं सक्कएण जो देइ ।
सो कुसुमसत्थरं पत्थरेण दलिउ विणासेइ ।।४।। प्राकृतकाव्योल्लापे प्रतिवचनं संस्कृतेन यो ददाति ।
स कुसुमस्रस्तरं प्रस्तरेण दलित्वा विनाशयति ।। ३१५. छंदेण विणा कव्वं लक्खणरहियम्मि सक्कयालावं ।
रूवं विणा मरट्टो तिण्णि वि सोहं न पावंति ॥५॥ छन्दसा विना काव्यं लक्षणराहित्य संस्कृतालापः ।
रूपं विना गर्वस्त्रीण्यपि शोभा न प्राप्नुवन्ति ।। ३१*६. तं किं वुच्चइ कव्वं तेण कएणावि विडिओ अप्पा ।
एक्कसुय व्व कुडुंबे हत्था हत्थे न जं भमइ ॥६॥ तत् किमुच्यते काव्यं तेन कृतेनापि विनटित आत्मा।
एकसुत इव कुटुम्बे हस्ताद्धस्ते न यद् भ्रमति ।। ३१*७. अइचंपियं विणस्सइ दंतच्छेएण होइ विच्छायं ।
ढलहलयं चिय मुच्चइ पाइयकव्वं च पेम्मं च ॥७॥ अतिनिपीडितं विनश्यति दन्तच्छेदेन भवति विच्छायम् । शिथिलं चैव मुच्यते प्राकृतकाव्यं च प्रेम च ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org