SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ २७२ वज्जालग्ग ९६. पज्जंतगाहाजुयलं (पयंन्तगाथायुगलम्) अह पज्जतगाहाजुयलं भण्णइ । ७९४. इय कइयणेहि रइए वजालए सयललोयहिट्ठिए । पत्थावे गोटिट्ठिय इच्छियगाहा पढिज्जति ॥१॥ इति कविजनै रचिते व्रज्यालये सकललोकाभीष्टे । प्रस्तावे गोष्ठीस्थित ईप्सितगाथाः पठ्यन्ते ।। ७९५. एयं वज्जालग्गं ठाणं गहिऊण पढइ जो को वि । नियठाणे पत्थावे गुरुत्तणं लहइ सो पुरिसो ॥२॥ एतद् व्रज्यालग्नं स्थानं गृहीत्वा पठति यः कोऽपि । निजस्थाने प्रस्तावे गुरुत्वं लभते स पुरुषः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001736
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorJayvallabh, Vishwanath Pathak
PublisherParshwanath Vidyapith
Publication Year1984
Total Pages590
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy