SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ २७० वज्जालग्ग ७८९. माणविहूणं रुंदीइ छोडयं सिलधोयगयछायं । जं वसणं न सुहावइ मुय दूरं नम्मयाडे तं ॥२॥ मानविहीनं विस्तारेण त्यक्तं शिलाधौतगतच्छायम् । यद्वसनं न सुखयति मुञ्च दूरं नर्मदातटे तत् ॥ ७९०. पम्मुहसुत्तं अट्ठीसुहावहं जणियरायपुलइल्लं । दोसिय दिज्जतं पि हु नारंग अम्ह पडिहाइ ||३|| प्रमुख सूत्रमस्थिसुखावहं जनितरागपुलकवत् । दौषिक दीयमानमपि खलु नारङ्गं मग प्रतिभाति ॥ ७९१. जं पक्खालियसारं जं गरुयं चेव खममहग्घं च । तं दोसिय अम्हाणं दंसिज्जउ किं यत्प्रक्षालितसारं यद् गुरुकं चैव वियारेण ॥४॥ क्षममहाघं च । दौषिकास्माकं दर्श्यतां किं विचारेण || तद् ७९२. दोसिय घणगुणसारं सुविणीयं सुट्टु सोहसंजणयं । दंसहि मा कुण खेयं तं अम्हं जगइ परिओसं ॥५॥ दोषिक घनगुणसारं सुविनीतं सुष्ठु शोभासंजनकम् । दर्शय मा कुरु खेदं तदस्माकं जनयति परितोषम् ॥ ७९३. जह पढमे तह दोसइ अवसाणे साडयस्स निव्वहणं । तं फुडु अम्ह नियंबे दोसिय फुटं पि पडिहाई || ६ || यथा प्रथमे तथा दृश्यतेऽवसाने शाटकस्य निर्वहणम् । तत् स्फुटं मम नितम्बे दौषिक स्फुटितमपि प्रतिभाति ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001736
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorJayvallabh, Vishwanath Pathak
PublisherParshwanath Vidyapith
Publication Year1984
Total Pages590
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy