________________
२६०
वज्जालग्ग
७५९. अत्थि असंखा संखा धवला रयणायरस्स संभूया ।
न हु ताण सद्दलद्धी जा जाया पंचजन्नस्स ॥१४॥ सन्ति असंख्याः शंखा धवला रत्नाकरस्य संभूताः ।
न खलु तेषां शब्दलब्धिर्या जाता पाञ्चजन्यस्य ।। ७६०. जाएण तेण धवलीकओ सि नूणं समुद्द संखेण ।
अत्थित्तणण हत्थं पसारियं जस्स कण्हेण ।।१५।। जातेन तेन धवलीकृतोऽसि नूनं समुद्र शंखेन । अथित्वेन हस्तः प्रसारितो यस्य कृष्णेन ।।
९०. समुद्दणिंदावजा (समुद्रनिन्दापद्धतिः) ७६१. साहीणामयरयणो अमरमरोरं च भुवणमकरंतो।
उल्लसिरीहि न लज्जसि लहरीहि तरंगिणीणाह ॥१॥ स्वाधीनामृतरत्नोऽमरमदरिद्रं च भुवनमकुर्वन् ।
उल्लसनशीलाभिर्न लजसे लहरीभिस्तरङ्गिणीनाथ ।। ७६२. रयणायर त्ति नामं वहंत ता उवहि किं न सुसिओ सि ।
मज्झे न जाणवत्ती अत्थत्थी जं गया पारे ।।२।। रत्नाकर इति नाम वहस्तद् उदधे किं न शुष्कोऽसि ।
मध्ये न यानवर्तिनोऽर्थाथिनो यद्गताः पारे ।। ७६३. उवहि लहरीहि गव्विर गज्जतो किं न दीह सुसिओ सि ।
जीसे गिम्हपिवासा वलंति वि परम्मुहा पहिया ॥३॥ उदधे लहरीभिर्गोद्वहनशील गर्जन् किं न दीर्घ शुष्कोऽसि ।।
यस्माद् ग्रीष्मपिपासा वलन्तेऽपि पराङ्मुखाः पथिकाः।। ७६४. सायर लज्जाइ कहं न मुओ चिंताइ कह न वीसन्नो ।
पइ हुँते बोहित्थियहि कओ जलसंगहो अन्नो ॥४॥ सागर लज्जया कथं न मृतश्चिन्तया कथं न विषण्णः । त्वयि सति प्रवहणस्थितैः कृतो जलसंग्रहोऽन्यः ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org