SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ वज्जालग्ग २५२ *७३५. भूमीगुणेण वडपायवस्स जइ तुगिमा इहं होइ। तह वि हु फलाण रिद्धी होसइ बीयाणुसारेण ॥३॥ भूमिगुणेन वटपादपस्य यदि तुङ्गत्वमिह भवति । तथापि खलु फलानामृद्धिर्भविष्यति बीजानुसारेण ।। ८६. तालवज्जा (तालपद्धतिः) ७३६. किं ताल तुज्झ तुंगत्तणेण गयणद्धरुद्धमग्गेण । छुहजलणताविएहि वि उवहेप्पसि जं न पहिएहिं ॥१॥ किं ताल तव तुङ्गत्वेन गगनार्धरुद्धमार्गेण । क्षुधाज्वलनतापितैरप्युपगृह्यसे यन्न पथिकैः ।। ७३७. छायारहियस्स निरासयस्स दूरयरदावियफलस्स । दोसेहि समा जा का वि तुंगिमा तुज्झ रे ताल ।।२।। छायारहितस्य निराश्रयस्य दूरतरदर्शितफलस्य । दोषैः समं यत् किमपि तुङ्गत्वं तव रे ताल ।। ७३८. जेहिं नीओ वढि तालो सयसलिलदाणसेवाए। तस्सेव जो न फलिओ सो फलिओ कह नु अन्नस्स ॥३॥ यैर्नीतो वृद्धि ताल: शतसलिलदानसेवया। तस्यैव यो न फलितः स फलितः कथं न्वन्यस्य । ८७. पलासवज्जा [पलाशपद्धतिः] *७३९. मउलंतस्स य मुक्का तुज्झ पलासा पलास सउणेहिं । जेण महुमाससमए नियवयणं झत्ति सामलियं ॥१॥ मुकुलयतश्च मुक्तास्तव पलाशाः पलाश शकुनैः। येन मधुमाससमये निजवदनं झटिति श्यामलितम् ।। अच्छउ ता फलणिवहं फुल्लण दियहम्मि कलुसियं वयणं । इय कलिऊण पलासो झड त्ति मुक्को सपत्तेहिं ॥२॥ आस्तां तावत्फलनिवहः पुष्पणदिवसे कलुषितं वदनम् । इति कलयित्वा पलाशो झटिति मुक्तः स्वपत्रैः ।। ७४०. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001736
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorJayvallabh, Vishwanath Pathak
PublisherParshwanath Vidyapith
Publication Year1984
Total Pages590
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy