SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ २३८ वज्जालग्ग *६९५. ता निग्गुण च्चिय वरं पहुणवलंभेण जाण परिओसो । गुणिणो गुणाणुरूवं फलमलहंता किलिस्संति ॥३।। तन्निर्गुणा एव वरं प्रभुनवलम्भेन येषां परितोषः। गुणिनो गुणानुरूपं फलमलभमानाः क्लिश्यन्ति ।। ६९६. निग्गुण गुणेहि नियणिग्गुणत्तणं देहि अम्ह सड्ढीए । कलिकाले किं कीरइगुणेहि पहुणो न घेप्पंति ॥४।। निर्गुण गुणैर्निजनिर्गुणत्वं देह्यस्मभ्यं विनिमयेन । कलिकाले किं क्रियते गुणैः प्रभवो न गृह्यन्ते ।। ६९७. सव्वत्तो वसइ धरा संति नरिंदा गुणा वि अग्छति । ता किं सहंति गुणिणो अायरं अत्थवंताणं ॥५॥ सर्वतो वसति धरा सन्ति नरेन्द्रा गुणा अप्यर्घन्ति । तत् किं सहन्ते गुणिनोऽनादरमर्थवताम् ।। ७८. गुणसलाहावज्जा [गुणश्लाघापद्धतिः] ६९८, जस्स न गेण्हंति गुणा सुयणा गोट्ठोसु रणमुहे सुहडा । नियजणणिजोव्वणुल्लूरणेण किं तेण जाएण ॥१॥ यस्य न गृह्णन्ति गुणान् सुजना गोष्ठीषु रणमुखे सुभटाः । निजजननीयौवनोच्छेदकेन किं तेन जातेन । किं तेण जाइएण वि पुरिसे पयपूरणे वि असमत्थे । जेण न जसेण भरियं सरि व्व भुवणंतरं सयलं ॥२॥ कि तेन जातेनापि पुरुषेण पदपूरणेऽप्यसमर्थेन । येन न यशसा भृतं सरिद्वद् भुवनान्तरं सकलम् ॥ ७००. देसे गामे नयरे रायपहे तियचउक्कमग्गे वा । जस्स न पसरइ कित्ती धिरत्थु किं तेण जाएण ॥३॥ देशे ग्रामे नगरे राजपथे त्रिकचतुष्कमार्गे वा। यस्य न प्रसरति कोतिर्धिगस्तु किं तेन जातेन ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001736
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorJayvallabh, Vishwanath Pathak
PublisherParshwanath Vidyapith
Publication Year1984
Total Pages590
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy