SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ २३४ वज्जालग *६८३. गहियविमुक्का तेयं जणंति सामाइणो नरिंदाणं । दंडो तह च्चिय ट्ठिय आमूलं हणइ टंकारो ॥६॥ गृहीतविमुक्तास्तेजो जनयन्ति सामाजिका नरेन्द्राणाम् । दण्डस्तथैव स्थित आमूलं हन्ति टणत्कारः ॥ ६८४. उयहिवडवाणलाणं परोप्परुल्हवणसोसणमणाणं । अमुणियमज्झपजलणाणवइयरो जिणइ जियलोए ॥७॥ उदधिवडवानलयोः परस्परनिर्वापणशोषणमनसोः । अज्ञातमध्यप्रज्वलनयोर्व्यतिकरो जयति जीवलोके ।। ___ ७६. गुणवजा [गुणपद्धतिः] ६८५. जइ नत्थि गुणा ता किं कुलेण गुणिणो कुलेण न हु कज्जं। कुलमकलंकं गुणवज्जियाण गरुयं चिय कलंकं ॥१॥ यदि न सन्ति गुणास्तत् किं कुलेन, गुणिनः कुलेन न खलु कार्यम् । कुलमकलङ्क गुणवर्जितानां गुरुक एव कलङ्कः॥ ६८६. गुणहीणा जे पुरिसा कुलेण गव्वं वहंति ते मूढा । वंसुप्पन्नो वि धणू गुणरहिए नत्थि टंकारो ॥२॥ गुणहीना ये पुरुषाः कुलेन गर्वं वहन्ति ते मूढाः । वंशोत्पन्नमपि धनुः गुणरहितं नास्ति टणत्कारः ।। ६८७. जम्मतरं न गरुय गरुय पुरिसस्स गुणगणारुहणं । मुत्ताहलं हि गरुय न हु गरुय सिप्पिसंपुडय ॥३॥ जन्मान्तरं न गुरु गुरु पुरुषस्य गुणगणारोहणम् । मुक्ताफलं हि गुरु न खलु गुरु शुक्तिसंपुटकम् ॥ खरफरुसं सिप्पिउडं रयणं तं होइ जं अणग्घेयं । जाईइ किं व किजइ गुणेहि दोसा फुसिज्जति ॥४॥ खरपरुषं शुक्तिपुटं रत्नं तद्भवति यदनय॑म् । जात्या किमिव क्रियते गुणैर्दोषाः प्रोञ्छयन्ते ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001736
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorJayvallabh, Vishwanath Pathak
PublisherParshwanath Vidyapith
Publication Year1984
Total Pages590
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy