SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ २२४ वज्जालरंग ६९. सरयवज्जा [शरत्पद्धतिः] ६५३. सुसइ व पंकं न वहंति निज्झरा बरहिणो न नच्चंति । तणुआयंति नईओ अत्थमिए पाउसरिंदे ॥१॥ शुष्यतीव पङ्को, न वहन्ति निर्झरा, बहिणो न नृत्यन्ति ! तनूभवन्ति . नद्योऽस्तमिते प्रावृटकालनरेन्द्रे ॥ ६५४. उयह तरुकोडराओ गच्छंती पूसयाण रिछोली । सरए जरिओ व्व दुमो पित्तं व सलोहियं वमइ ।।२।। पश्यत तरुकोटराद्गच्छन्ती शुक्रानां पङ्क्तिः । शरदि ज्वरित इव द्रुमः पित्तमिव सलोहितं वमति ।। ७०. हेमंतवज्जा [हेमन्तपद्धतिः] *६५५. जाणिज्जइ न उ पियमप्पियं पि लोयाण तम्मि हेमंते। सुयणसमागम वग्गी निच्चं निच्चं सुहावेइ ॥१॥ ज्ञायते न तु प्रियमप्रियमपि लोकानां तस्मिन्हेमन्ते । सुजनसमागम इवाग्निनित्यं नित्यं सुखयति ।। ७१. सिसिरवज्जा [शिशिरपद्धतिः] *६५६. डझंतु सिसिरदियहा पियमप्पियं जणो वहइ । दहवयणस्स व हियए सीयायवण क्खओ जाओ ॥१॥ दह्यन्तां शिशिरदिवसाः प्रियमप्रियं जनो वहति । दशवदनस्येव हृदये सीतातपनक्षयो जातः ।। *६५७. अवधूयअलक्खणधूसराउ दीसंति फरुसलुक्खाओ । उय सिसिरवायलइया अलक्खणा दीणपुरिस ब्व ॥२॥ अवधूतालक्षणधसरा दृश्यन्ते परुषरूक्षाः । पश्य शिशिरवातगृहीता अलक्षणा दोनपुरुषा इव ॥ ६५८. चोराण कामुयाण य पामरपहियाण कुक्कुडो रडइ । रे पलह रमह वाहयह वहह तणुइज्जए रयणी ॥३॥ चौराणां कामुकानां पामरपथिकानां च कुक्कुटो रटति । रे पलायध्वं, रमध्वं, वाहयत, वहत, तनूभवति रजनी ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001736
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorJayvallabh, Vishwanath Pathak
PublisherParshwanath Vidyapith
Publication Year1984
Total Pages590
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy