SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ २०८ वज्जालग्ग 1 ६०७ परिहासवासछोडणकर किसलयरुणयणजुयलस्स । रुद्दस्स तइयणयणं पव्वइपरिचुंबियं जयइ ॥ २ ॥ परिहासवासोमोचनकर किसलयरुद्धनयनयुगलस्य रुद्रस्य तृतीयनयनं पार्वतीपरिचुम्बितं जयति ॥ ६०८. संझासमए परिकुवियगोरियामुविहडणं विउलं । अद्भुम्मिल्लपलोयंत लोयणं तं हरं नमह ॥ ३ ॥ सन्ध्यासमये परिकुपितगौरीमुद्राविघटनं विपुलम् । अर्धोन्मीलप्रलोकयल्लोचनं तं हरं नमत | *६०९. चंदाहयपडिबिबाइ जाइ मुक्कट्टहासभीयाए । गोरीइ माणविहडणघडंतदेहं हरं नमह ॥ ४ ॥ चन्द्राहतप्रतिबिम्बाया यस्या जातिमुक्ताट्टहास भीतायाः । गौर्या मानविघटनघटमानदेहं हरं नमत || *६१० नमिऊण गोरिवयणस्स पल्लवं ललियकमलसरभमरं । कयरइमयरंदकलं ललियमुहं तं हरं नमह ॥ ५ ॥ नत्वा गौरीवदनस्य पल्लवं ललितकमलसरोभ्रमरम् । कृतरतिमकरन्दकलं ललितमुखं तं हरं नमत ॥ ६४. हियाली ज्या [हृदयवतीपद्धतिः ] ६११. विवरीयरया लच्छी बंभं दट्ठूण नाहिकमलत्थं । हरिणो दाहिणणयणं रसाउला कीस झंपेइ ।। १ ।। विपरीतरता लक्ष्मीर्ब्रह्माणं दृष्ट्वा नाभिकमलस्थम् । हरेर्दक्षिणनयनं रसाकुला कस्मात्पिदधाति ॥ ६१२. ढक्कसि हत्येण मुहं जं जंपसि अणिमिसं पलोयतो । हसिरं च वहसि वयणं तुह नाह न निव्वुया दिट्ठी ॥ २ ॥ छादयसि हस्तेन मुखं यज्जल्पस्यनिमिषं प्रलोकयन् । हसनशीलं च वहसि वदनं तव नाथ न निर्वृता दृष्टिः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001736
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorJayvallabh, Vishwanath Pathak
PublisherParshwanath Vidyapith
Publication Year1984
Total Pages590
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy