SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ १८८ वज्जालग्ग ५४७. दाणं न देंति बहुलं नेहं दरिसंति नेय रज्जति । गेण्हंति न देंति मणं पुत्ति च्छेया दुराराहा ॥ ५ ॥ दानं न ददति बहुलं स्नेहं दर्शयन्ति नैव रज्यन्ते । गृह्णन्ति न ददति मनः पुत्रि च्छेका दुराराधाः ।। *५४८. रज्जति नेय कस्स वि रत्ता पसयच्छि न हु विरज्जंति । दिणयरकर व्व छेया अदिट्ठदोसा वि रज्जति ।। ६ ।। रज्यन्ते नैव कस्मिन्नपि रक्ताः प्रसृताक्षि न खलु विरज्यन्ते । दिनकरकरा इत च्छेका अदृष्टदोषा अपि रज्यन्ते ।। ५४९. रज्जावंति न रहिं हरंति हिययं न देंति नियहिययं । छेया भुयंगसरिसा डसिऊण परंमुहा होति ॥ ७ ॥ रञ्जयन्ति न रज्यन्ते हरन्ति हृदयं न ददति निजहृदयम् । छेका भुजङ्गसदृशा दवा पराङ्मुखा भवन्ति ।। *५५०. रज्जावंति न रजहिं देति असोक्खं न दुक्खिया हुति । असुयविणय त्ति एण्हि दुक्खाराहा जए छेया ॥ ८ ॥ रञ्जयन्ति न रज्यन्ते ददत्यसौख्यं न दुःखिता भवन्ति । अश्रुतविनया इतीदानीं दुःखाराध्या जगति च्छेकाः ।। ५५१. रत्ते रत्ता कसणम्मि कसणया धवलयम्मि तह धवला। फलिहमणि व्व छइल्ला हुँति जणे पुत्ति संपुण्णा ॥९॥ रक्ते रक्ताः कृष्णे कृष्णा धवले तथा धवलाः । स्फटिकमणिरिव च्छेका भवन्ति जने पुत्रि संपूर्णाः ।। ५८. कुट्टिणीसिक्खावजा [कुट्टिनीशिक्षापद्धतिः] ५५२. दरहसियकडक्खणिरिक्खणाइ सिंगारकम्ममसिणाई । एयाइ पुणो सिक्खसु निरुत्रमसोहग्गदइयाई ।। १ ।। ईषद्धसितकटाक्षनिरीक्षणानि शृङ्गारकर्ममसृणानि । एतानि पुनः शिक्षस्व निरुपमसौभाग्यदायकानि ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001736
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorJayvallabh, Vishwanath Pathak
PublisherParshwanath Vidyapith
Publication Year1984
Total Pages590
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy