SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ १८२ वजालभ ५३२. सिसिरमयरंदपज्झरणपउरपसरतपरिमलुल्लाई । कणवीरयाइ गेहसु धम्मिय सब्भावरत्ताइं ॥ ११ ॥ शिशिरमकरन्दप्रक्षरणप्रचुरप्रसरत्परिमलयुक्तानि 1 करवीराणि (कन्यकारतानि) गृहाण धार्मिक स्वभावरक्तानि (सद्भावरक्तानि) । ५५. जंतियवज्जा [ यान्त्रिकपद्धतिः ] ५३३. जंतिय गुलं विमग्गसि न य मे इच्छाइ वाहसे जंतं । अरसन्न किं न याणसि न रसेण विणा गुलं होइ ॥ १ ॥ यान्त्रिक गुडं विमायसे न च ममेच्छया वहसि यन्त्रम् | अरसज्ञ किं न जानासि न रसेन विना गुडो भवति ॥ ५३४. विडा वि जंतवाया मउओ नालो रसाउलो उच्छू । लट्ठी वि सुप्पमाणा किं जंतिय ऊणयं वहसि ॥ २ ॥ विकटा अपि यन्त्रपादा मृदृको नालो रसाकुल इक्षुः । यष्टिरपि सुप्रमाणा किं यान्त्रिकोनकं वहसि ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001736
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorJayvallabh, Vishwanath Pathak
PublisherParshwanath Vidyapith
Publication Year1984
Total Pages590
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy