SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ १७६ वज्जालग्ग ५१४. सामा खामा न सहेइ मद्दणं विज्ञ किं वियप्पेणं । अग्गंगुलीइ दिजउ अवलेहो माउलिंगस्स ॥ ४ ॥ श्यामा क्षामा न सहते मर्दनं वैद्य किं विकल्पेन । अग्राङ्गुल्या दीयताभवलेहो मातुलिंगस्य (मातृलिंगस्य)। ५१५. पुक्कारएण विजय निविण्णा तुह य दीहसासेण । मा वारिज्जउ बाला भुंजउ अन्नं जहिच्छाए ।॥ ५ ॥ पुक्कारयेण वैद्य निविण्णा तव च दीर्घश्वासेन । मा वार्यतां बाला भुत्तामन्नं (अन्यं) यथेच्छम् ।। *५१६. गहवइसुएण भणियं अउव्वविज्जत्तणं हयासेणं । जेण पउंजइ पुक्कारयं पि पन्नत्तियाणं पि ।। ६ ।। गृहपतिसुतेन भणितमपूर्ववैद्यकं हताशेन । येन प्रयुङ्क्ते पुक्कारयं (पूत्काररतम्) अपि प्रज्ञप्तिकानामपि ।। ५१७. विज तुहागमण च्चिय मुक्का जरएण किं न परिमुणसि । ता नियसु मज्झ अंगे संपइ सेओ समुप्पन्नो ॥ ७ ॥ वैद्य तवागमन एव मुक्ता ज्वरेण किं न जानासि । तत् पश्य ममाङ्गे संप्रति स्वेदः समुत्पन्नः ॥ *५१८. विजय अन्नं वारं मह जरओ सयरएण पन्नत्तो । जइ तं नेच्छसि दाउं ता किं छासी वि मा होउ ।। ८॥ वैद्यान्यं वारं मम ज्वरः शतरयेण (शतरतेन) प्रज्ञप्तः । यदि तत् नेच्छसि दातुं तत् कि तक्रमपि(षडशीतिरपि)मा भवतु ।। ५१९. बालं जरा विलंगि कलमहरपलाविणि नियंतस्स । विज्जस्स सूसुओ सूसुओ वि सहसत्ति पन्नट्ठो ॥ ९ ॥ बालां ज्वराविलाङ्गी कलमधुरप्रलापिनीं पश्यतः । वैद्यस्य सुश्रुतः सुश्रुतोऽिप सहसा प्रनष्टः ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001736
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorJayvallabh, Vishwanath Pathak
PublisherParshwanath Vidyapith
Publication Year1984
Total Pages590
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy