________________
१७०
वज्जालग्ग
*५००. जोइसिय कीस चुक्कसि विचित्तकरणाइ जाणमाणो वि ।
तह कह वि कुणसु सिग्धं जह सुक्कं निच्चलं होइ ॥ ४॥
ज्यौतिषिक कि प्रमाद्यसि विचित्रकरणानि जानानोऽपि । तथा कुरु कथमपि शीघ्रं यथा शुक्रो (शुक्र) निश्चलो (निश्चलं) भवति ।।
५०१. *विवरीए रइबिंबे नक्खत्ताणं च ठाणगहियाण ।
न पडइ जलस्स बिंदू सुंदरि चित्त ट्ठिए सुक्के ॥ ५ ॥ विपरीते रविबिम्बे(रतिबिम्बे)नक्षत्राणां (नखक्षतानां) च स्थानगृहीतानाम् । न पतति जलस्य (बीजस्य) बिन्दुः सुन्दरि चित्रास्थे (चित्तस्थे) शुक्रे ।।
५०२. विउलं फलयं थोरा सलायया तुं पि गणय कुसलो सि ।
तह वि न आओ सुक्को सच्चं चिय सुन्नहियओ सि ।। ६ ।। विपुलं फलकं दीर्घा शलाका त्वमपि गणक कुशलोऽसि । तथापि नागतः शुक्रः सत्यमेव शून्यहृदयोऽसि ।।
५०३. *डज्झउ सो जोइसिओ विचित्तकरणाइ जाणमाणो वि ।
गणिउं सयवारं मे उट्ठइ धूमो गणंतस्स ॥ ७ ।। दह्यतां स ज्यौतिषिको विचित्रकरणानि जानानोऽपि । गणयित्वा शतवारं ममोत्तिष्ठति धूमो गणयतः ॥
*५०४. जइ गणसि पुणो वि तुमं विचित्त करणेहि गणय सविसेसं ।
सुक्कक्कमेण रहियं न हु लग्गं सोहणं होइ ॥ ८ ॥ यदि गणयसि पुनरपि त्वं विचित्रकरणैर्गणय सविशेषम् । शुक्रक्रमेण रहितं न खलु लग्नं शोभनं भवति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org