SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ वज्जालग ४९०. अव्वो धावसु तुरियं कज्जल भरिऊण बे वि हत्थाई। दिट्ठो कूवावडिओ असईणं दूसओ चंदो ॥ १९ ।। अहो धाव त्वरितं कजलेन भृत्वा द्वावपि हस्तौ । दृष्टः कूपापतितोऽसतीनां दूषकश्चन्द्रः ।। ४९१. मह एसि कीस पंथिय जइ हरसि नियंसणं नियंबाओ। साहेमि कस्स पुरओ गामो दूरे अहं एक्का ।। २० ।। मामेषि कस्मात्पथिक यदि हरसि निवसनं नितम्बात् । कथयामि कस्य पुरतो ग्रामो दूरेऽहमेका ।। ४९२. अत्ता बहिरंधलिया बहु विहवीवाहसंकुलो गामो । मज्झ पई य विएसे को तुज्झ वसेरयं देइ ॥ २१ ।। श्वश्रूर्बधिरान्धा बहुविधविवाहसंकुलो ग्रामः । मम पतिश्च विदेशे कस्तव वासं ददाति ।। ४९३. जणसंकुलं न सुन्नं रूसइ अत्ता न देइ ओआसं । ता वच्च पहिय मा मग्ग वासयं एत्थ मज्झ घरे ॥ २२ ॥ जनसंकुलं न शून्यं रुष्यति श्ववझून ददात्यवकाशम् । तवज पथिक मा मागयः वासकमत्र मम गृहे ।। ४९४. कह लब्भइ सत्थरयं अम्हाणं पहिय पामरघरम्मि । उन्नयपओहरे पेच्छिऊण जइ वससि ता वससु ।। २३ ।। कथं लभ्यते स्रस्तरकं (स्वस्थरतं) अस्माकं पथिक पामरगृहे । उन्नतपयोधरान् (उन्नतपयोधरौ) प्रेक्ष्य यदि वससि तद्वस ।। ४९५. वस पहिय अंगण च्चिय फिट्टउ ता तुज्झ वसणदोहलओ। इह गामे हेमंतो नवरं गिम्हस्स सारिच्छो ॥ २४ ।। वस पथिकाङ्गण एव भ्रश्यतु तावत्तव वसनदोहदः । इह ग्रामे हेमन्तः केवलं ग्रीष्मस्य सदृक्षः ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001736
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorJayvallabh, Vishwanath Pathak
PublisherParshwanath Vidyapith
Publication Year1984
Total Pages590
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy