SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ १६२ ४७८. सट्टोइ होइ सुहवा सएण रंभत्तणं च पावेइ । पुणे जारसहस्से इंदो अद्धासणं देइ || ७ | वज्जालग्ग षष्ट्या भवति सुभगा शतेन रम्भात्वं च प्राप्नोति । पूर्णे जारसहस्र इन्द्रोऽर्धासनं ददाति ॥ ४७९. जइ फुडु एत्थ मुयाणं जम्मफलं होइ किं पि अम्हाणं । ता तेसु कुडंगेसु ह तेण समं तह नु कीलेज्जा ।। ८ ।। यदि स्फुटमत्र मृतानां जन्मफलं भवति किमप्यस्माकम् । तत्तेषु निकुञ्जेषु हा तेन समं तथा खलु क्रीडेयम् ॥ ४८०. जो जं करेइ पावइ सो तं सोऊण निग्गया असई । रमियव्वं तेण समं तत्थ जइच्छाइ ता एहि ॥ ९ ॥ यो यत्करोति प्राप्नोति स तच्छ्रुत्वा निर्गतासती । रन्तव्यं तेन समं तत्र यदृच्क्षया तद् इदानीम् || ४८१. असईहि सई भणिया निहुयं होऊण कण्णमूलम्मि । नरयं वच्चसि पावे परपुरिसरसं अयाणंती ॥ १० ॥ असतीभिः सती भणिता निभृतं भूत्वा कर्णमूले । नरकं व्रजसि पापे परपुरुषरसमजानाना ॥ ४८२. जत्थ न खुज्जयविडवो न नई न वणं न उज्जडो गेहो । तत्थ भण कह वसिज्ज सुविसत्यविवज्जिए गामे ॥ ११ ॥ यत्र न कुब्जकविटपोन नदी न वनं न निर्जनं गेहं । तत्र भण कथमुष्यते सुविश्वस्तविवर्जिते ग्रामे ॥ ४८३. रे रे विडप्प मा मुयसु दुज्जणं गिलसु पुण्णमायंदं । अमयमयं भुजंतो हयास दीहाउओ होसि ॥ १२ ॥ रे रे राहो मा मुञ्च दुर्जनं गिल पूर्णिमाचन्द्रम् | अमृतमयं भुञ्जानो हताश दीर्घायुर्भविष्यसि ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001736
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorJayvallabh, Vishwanath Pathak
PublisherParshwanath Vidyapith
Publication Year1984
Total Pages590
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy