SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ १६० वज्जालग्ग ५०. असईवजा [असतीपद्धतिः] ४७२. नियडकुडंगं पच्छन्नदेउलं बहुजुवाणसंकिण्णं । थेरो पइ त्ति मा रुवसु पुत्ति दिन्ना सि सुग्गामे ॥१॥ निकटनिकुञ्ज प्रच्छन्नदेवकुलं बहुयुवसंकीर्णम् । स्थविरः पतिरिति मा रुदिहि पुत्रि दत्तासि सुग्रामे ।। ४७३. मा रुवसु ओणयमुही धवलायतेसु सालिछेत्तेसु । हरियालमंडियमुहा नड व्व सणवाडया जाया ॥ २ ॥ मा रुदिह्यवनतमुखी धवलोभवत्सु शालिक्षेत्रेषु । हरितालमण्डितमुखा नटा इव शणवाटका जाताः ॥ ४७४. पुव्वेण सणं पच्छेण वंजुला दाहिणण वडविडवो । पुत्तिइ पुण्णेहि विणा न लब्भए एरिसो गामो ॥ ३ ॥ पूर्वेण शणः पश्चाद् वञ्जला दक्षिणेन वटविटपः । पुत्रिके पुण्यैविना न लभ्यत ईदृशो ग्रामः ।। ४७५. पेक्खह महाणुचोज्जं काणाघरिणीइ जं कयं कज्जं । चुंबेवि न लहु नयणं झडत्ति नीसारिओ जारो॥४॥ प्रेक्षध्वं महाश्वयं काणगृहिण्या यत् कृतं कार्यम् । चुम्बित्वा न लघु नयनं झटिति निःसारितो जारः ॥ ४७६. पउरजुवाणो गामो महुमासो जोव्वणं पई थेरो । जुण्णसुरा साहीणा असई मा होउ कि मरउ ॥ ५ ॥ प्रचुरयुवको ग्रामो मधुमासो यौवनं पतिः स्थविरः । जोर्णसुरा स्वाधीनासती मा भवतु किं म्रियताम् ।। ४७७. देवाण बंभणाण य पुत्ति पसाएण एत्तियं कालं । न हु जाओ अम्ह घरे कइया वि सइत्तणकलंको ।। ६ ।। देवानां ब्राह्मणानां च पुत्रि प्रसादेनैतावन्तं कालम् । न खलु जातोऽस्माकं गृहे कदाचिदपि सतीत्वकलङ्कः ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001736
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorJayvallabh, Vishwanath Pathak
PublisherParshwanath Vidyapith
Publication Year1984
Total Pages590
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy