SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ १५८ ४६६. घरवावारे घरिणो वेसा सुरयम्मि कुलबहू सुयणे । परिणमज्झम्मि सही विहरे मंति व्व भिच्चो व्व ॥ ४ ॥ गृहव्यापारे गृहिणी वेश्या सुरते कुलवधूः सुजने । परिणतिमध्ये सखो विधुरे मन्त्रीव भृत्य इव ॥ वज्जालग्ग ४६७. कुलवालियाइ पेच्छह जोन्वणलावण्णविब्भमविलासा । सव्वे वि असावलिया पियम्ति कयणिच्छए गंतुं ॥ ५ ॥ कुलबालिकाया प्रेक्षध्वं यौवनलावण्यविभ्रमविलासाः । सर्वेऽप्यग्रचलिताः प्रिये कृतनिश्चये गन्तुम् ॥ ४६८. पुरिसविसेसेण सइत्तणाइ न कुल+क्रमेण महिलाणं । सग्गं गए विहाले न मुयइ गोला पट्ठाणं ।। ६ ।। पुरुषविशेषेण सतीत्वादि न कुलक्रमेण महिलानाम् । स्वर्गं गतेऽपि हाले न मुञ्चति गोदा प्रतिष्ठानम् || ४६९. इहपरलोयविरुद्वेण कण्णकडुएण गरहणिज्जेण । उभयकुलदूसणिज्जेण दूइ किं तेण भणिएण ।। ७ ।। इहपरलोकविरुद्धेन कर्णकटुके गर्हणीयेन । उभयकुलदूषणीयेन दूति कि तेन भणितेन ॥ ४७०. जइ सो गुणाणुराई गुणन्तुओ मह गुणे पसंसेइ । पढमं चिय जइ असई गुणगणणा का तह च्चेय ।। ८ ।। यदि स गुणानुरागी गुणज्ञो मम गुणान् प्रशंसति । प्रथममेव यद्यसती गुणगणना का तथा चैव ॥ ४७१. जइ उत्तमो वि भण्णइ मह पुरओ सो वि सुयणु अणुदियहं । मामि न उत्तम पुरिसा परस्स दाराइ पेच्छति ।। ९ ।। यद्युत्तमोऽपि भण्यते मम पुरतः सोऽपि सुतन्वनुदिवसम् । मामि नोत्तमपुरुषाः परस्य दारान् प्रेक्षन्ते || Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001736
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorJayvallabh, Vishwanath Pathak
PublisherParshwanath Vidyapith
Publication Year1984
Total Pages590
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy