SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ वज्जालग्ग १५६ *४६०. अमुणियपियमरणाए वायसमुड्डाविरीइ घरिणीए । रोवाविजइ गामो अणुदियहं बद्धवेणीए ॥ ६ ॥ अज्ञातप्रियमरणया वायसमुड्डायिन्या गृहिण्या । रोद्यते ग्रामोऽनुदिवसं बद्धवेण्या ।। ४६१. डिंभाण भुत्तसेसं छुहाकिलंता वि देइ दुहियाणं । कुलगोरवेण वरईउ रोरघरिणीउ झिज्जति ॥ ७ ॥ डिम्भानां भुक्तशेष क्षुधाक्लान्तापि ददाति दुःखितेभ्यः । कुलगौरवेण वरावयो दरिद्रगृहिण्यः क्षीयन्ते ।। ४६२. अहियाइमाणिणो दुग्गयस्स छाहिं पइस रक्खंती । नियबंधवाण जूरइ घरिणी विहवेण पत्ताणं ॥ ८ ॥ अभिजातिमानिनो दुर्गतस्य च्छायां पत्यू रक्षन्ती । निजबान्धवेभ्यः क्रुध्यति गृहिणी विभवेन प्राप्तेभ्यः॥ ४९. सईवज्जा [सतीपद्धतिः] ४६३. उब्भेउ अंगुलि सा विलया जा मह पई न कामेइ । सो को वि जंपउ जुवा जस्स मए पेसिया दिट्ठी ॥१॥ ऊर्वीकरोत्वङ्गलिं सा वनिता या मम पति न कामयते । स कोऽपि कथयतु युवा यस्य मया प्रेषिता दष्टिः ।। ४६४. चच्चरघरिणी पियदसणा वि तरुणो पउत्थवइया वि । असईसइज्झिया दुग्गया वि न हु खंडियं सीलं ॥२॥ चत्वरगृहिणी प्रियदर्शनापि तरुणी प्रोषितपतिकापि । असतीप्रातिवेश्मिका दुर्गतापि न खलु खण्डितं शीलम् ।। ४६५. असरिसचित्ते दियरे सुद्धमणा पिययमे विसमसीले । न कहइ कुडुंबविहडणभएण तणुयायए मुद्धा ॥ ३ ॥ असदृशचित्त देवरे शुद्धमनाः प्रियतमे विषमशीले । न कथयति कुटुम्बविघटनभयेन तनूभवति मुग्धा ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001736
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorJayvallabh, Vishwanath Pathak
PublisherParshwanath Vidyapith
Publication Year1984
Total Pages590
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy