SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ १३६ वज्जालग्ग *४००. कह सा न संभलिज्जइ जा सा नवणलिणिकोमला बाला । कररुह तणु छिप्पंती अकाल घणभद्दवं कुणइ ।। ३ ।। कथं सा न संस्मर्यते या सा नवनलिनीकोमला बाला । कररुहैः तनुं स्पृशन्ती अकाले घनभाद्रपदं करोति ।। ४०१. कह सा न संभलिज्जइ जा सा घरबारतोरणणिसण्णा । हरिणि व्व जूहभट्ठा अच्छइ मग्गं पलोयंती ॥ ४ ॥ कथं सा न संस्मर्यते या सा गृहद्वारतोरणनिषण्णा । हरिणीव यूथभ्रष्टा आस्ते मार्ग प्रलोकयन्ती ।। *४०२. कह सा न संभलिज्जइ जा सा नीसाससोसियसरीरा। आसासिज्जइ सासा जाव न सासा समप्पति ।। ५ ।। कथं सा न संस्मर्यते या सा निःश्वासशोषितशरीरा। आश्वास्यते श्वासा यावन्न श्वासाः समाप्यन्ते ।। ४२. पियाणुरायवजा [प्रियानुरागपद्धतिः] ४०३. मुहराओ च्चिय पयडइ जो जस्स पिओ किमेत्थ भणिएण । साहेइ अंगणं चिय घरस्स अब्भंतरे लच्छि ॥ १ ॥ मुखराग एव प्रकटयति यो यस्य प्रियः किमत्र अणितेन । कथयत्यङ्गणमेव गृहस्याभ्यन्तरे लक्ष्मीम् ।। ४०४. डझंति कढंति समूससंति ओ माइ सिमिसिमायंति । जीवंति जीवसेसा जे रमिया पोढमहिलाहिं ।। २ ।। दह्यन्ते कथ्यन्ते समुच्छ्वसन्त्यहो सिमिसिमायन्ते । जीवन्ति जीवशेषा ये रमिताः प्रौढमहिलाभिः ।। ४०५. कंपति वलंति समूससंति ओ माइ सिमिसिमायंति । अंगाइ तस्स पुरओ न याणिमो कह धरिज्जति ।। ३ ।। कम्पन्ते वलन्ते समुच्छ्वसन्त्यहो मातः सिमिसिमायन्ते। अङ्गानि तस्य पुरतो न जानीमः कथं धार्यन्ते ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001736
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorJayvallabh, Vishwanath Pathak
PublisherParshwanath Vidyapith
Publication Year1984
Total Pages590
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy