________________
वज्जालग्ग
३९४. *ए कुसुमसरा तुह डज्झिहिति मा भणसु मयण न हु भणियं ।
पियविरहतावतविए मह हियए पक्खिवंतस्स ।। ५ ।। हे कुसुमशरास्तव धक्ष्यन्ते मा भण मदन न खलु भणितम् ।
प्रियविरहतापतप्ते मम हृदये प्रक्षिपतः ।। ३९५. मइरा मयंककिरणा महुमासो कामिणीण उल्लावो ।
पंचमसरस्स गेओ तलवग्गो कामदेवस्स ॥ ६ ॥ मदिरा मृगाङ्ककिरणा मधुमासः कामिनीनामुल्लापः ।
पञ्चमस्वरस्य गेयः सेवकवर्गः कामदेवस्य ।। ३९६. वम्मह पसंसणिज्जो सि वंदणिज्जो सि गुणमहग्यो सि ।
गोरी हरस्स देहद्धवासिणी जेण निम्मविया ।। ७ ।। मन्मथ प्रशंसनीयोऽसि वन्दनीयोऽसि गुणमहा?ऽसि ।
गौरी हरस्य देहार्धवासिनी येन निर्मिता ॥ ३९७. *सच्चं अणंग कोयंडवावडो सरपहुत्तलक्खो सि ।
तरुणीचलंतलोयणपुरओ जइ कुणसि संधाणं ।। ८ ।। सत्यमनङ्ग कोदण्डव्यापृतः शरप्रभूतलक्ष्योऽसि । तरुणीचलल्लोचनपुरतो यदि करोषि संधानम् ॥
४१. पुरिसुल्लाववजा [पुरुषोल्लापपद्धतिः] ३९८. कह सा न संभलिज्जइ जत्थ वि निवसंति पंच वत्थूणि ।
वीणावंसालावणिपारावयकोइलालवियं ॥ १ ॥ कथं सा न संस्मयंते यत्रापि निवसन्ति पञ्च वस्तूनी ।
वीणावंशालापिनीपारावतकोकिलालपितम् ॥ ३९९.
कह सा न संभलिज्जइ जा सा अत्तत्तकणयतणुसोहा । तिवलीतरंगमज्झा हरइ मणं वरमइंदाणं ॥ २ ॥ कथं सा न संस्मयंते या सातप्त कनकतनुशोभा । त्रिवलीतरङ्गमध्या हरति मनो वरमतीन्द्राणाम् ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org