SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ १२२ वज्जालग्ग ३५८. मा पुत्ति कुणसु माणं दइओ हिययम्मि निठुरसहावो । कंदलिसरिसं पेम्म ढसत्ति तु, न संघडइ ॥ ९ ॥ मा पुत्रि, कुरु मानं दयितो हृदये निष्ठुरस्वभावः । कन्दलीसदृशं प्रेम झटिति त्रुटितं न संघटते ।। ३५९. दढणेहणालपरिसंठियस्स सब्भावदलसुयंधस्स । पेम्मुप्पलस्स माए माणतुसारो च्चिय विणासो ॥ १० ॥ दृढस्नेहनालपरिसंस्थितस्य सद्भावदलसुगन्धस्य । प्रेमोत्पलस्य मातर्मानतुषार एव विनाशः ॥ ३६०. मुय माणं माण पियं पियसरयं जाव वच्चए सरयं । सरए सरयं सुरयं च पुत्ति को पावइ अउण्णो ॥ ११ ॥ मुञ्च मानं मानय प्रियं प्रियसरका यावबजति शरद् । शरदि सरकं सुरतं च पुत्रि कः प्राप्नोत्यपुण्यः ॥ ३६१. तुंगो थिरो विसालो जो रइओ मणपव्वओ तीए। सो दइयदिट्ठिवज्जासणिस्स घायं चिय न पत्तो ॥ १२ ॥ तुङ्ग स्थिरो विशालो यो रचितो मानपर्वतस्तया । स दयितदृष्टिवज्राशनेर्घातमेव न प्राप्तः ॥ ३६२, पायवडिओ न गणिओ पियं भणंतो वि विप्पियं भणिओ। वच्चंतो न निरुद्धो भण कस्स कए कओ माणो ।। १३ ॥ पादपतितो न गणितः प्रियं भणन्नापि विप्रियं भणितः। व्रजन्न निरुद्धो भण कस्य कृते कृतो मानः । ३६३. माणं हु तम्मि किजइ जो जाणइ विरहवेयणादुक्खं । अणरसियणिविव्वसेसे कि कीरइ पत्थरे माणो ॥ १४ ॥ मानः खलु तस्मिन् क्रियते यो जानाति विरहवेदनादुःखम् । अरसिकनिर्विशेषे किं क्रियते प्रस्तरे मानः ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001736
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorJayvallabh, Vishwanath Pathak
PublisherParshwanath Vidyapith
Publication Year1984
Total Pages590
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy