SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ ११६ वज्जालग्ग ३४०. दूरं गए वि कयविप्पिए वि अन्नत्थ बद्धराए वि । जत्थ मणं न नियत्तइ तं पेम्म परिचओ सेसो ॥१२॥ दूरं गतेऽपि कृतविप्रियेऽप्यन्यत्र बद्धरागेऽपि । यत्र मनो न निवर्तते तत्प्रेम परिचयः शेषः ॥ ३४१. सो सुवइ सुहं सो दुक्खवजिओ सो सुहाण सयखाणी। बाए मणेण काएण जस्स न हु वल्लहो को वि ।।१३।। स स्वपिति सुखं स दुःखजितः स सुखानां शतखनिः। वाचि मनसा कायेन यस्य न खलु वल्लभः कोऽपि ॥ ३४२. उल्लवउ को वि महिमंडलम्मि जो तेण नत्थि संणडिओ। खरपवणचाडुचालिरदवग्गिसरिसेण पेम्मेण ।। १४ ॥ उल्लपतु कोऽपि महीमण्डले यस्तेन नास्ति संनटितः । खरपवनचाटुचलनशीलदवाग्निसदृशेन प्रेम्णा ।। ३४३. सो को वि न दीसइ सामलंगि एयम्मि दड्ढहयलोए। जस्स समप्पिवि हिययं सुहेण दियहा गमिज्जंति ।।१५।। स कोऽपि न दृश्यते श्यामलाङ्गयेतस्मिन् दग्धहतलोके । यस्य समर्प्य हृदयं सुखेन दिवसा गम्यन्ते ॥ ३४४. अव्वो तहिं तहिं चिय गयणं भमिऊण वीसमंतेण । बोहित्थवायसेण व हसाविया दड्ढपेम्मेण ॥ १६ ।। अहो तत्र तत्रैव गगनं भ्रान्त्वा विश्राम्यता। यानपात्रवायसेनेव हासिता दग्धप्रेम्णा ।। ३४५. जाए माणप्पसरे फिट्ट नेहे गयम्मि सब्भावे । अब्भत्थणाइ पेम्मं कीरंतं केरिसं होइ ॥ १७ ॥ याते मानप्रसरे भ्रष्टे स्नेहे गते सद्भावे । अभ्यर्थनया प्रेम क्रियमाणं कीदृशं भवति ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001736
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorJayvallabh, Vishwanath Pathak
PublisherParshwanath Vidyapith
Publication Year1984
Total Pages590
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy