SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ वज्जालग ११२ ३२८. *रेहइ सुरयवसाणे अद्भुक्खित्तो सणेउरो चलणो। जिणिऊण कामदेवं समुब्भिया धयवडाय व्व ॥ १० ॥ राजते सुरतावसानेऽ?त्क्षिप्तः सनूपुरश्चरणः । जित्वा कामदेवं समुर्वीकृता ध्वजपताकेव ।। ३६. पेम्मवज्जा [प्रेमपद्धतिः] ३२९. पेम्म अणाइपरमत्थपयडणं महुमहो व्व बहुभेयं । मोहाणुरायजणयं अव्वो किं वंदिमो निच्चं ॥ १ ॥ प्रेमानादिपरमार्थप्रकटनं मधुमथन इव बहुभेदम् । मोहानुरागजनकमहो कि वन्दामहे नित्यम् ।। ३३०. आलावणेण उल्लावणेण संगण कोउहल्लेण । सोवाणपएहि व पियगुणेहि पेम्मं समारुहइ ॥ २ ॥ आलापनेनोल्लापनेन सङ्गेन कौतूहलेन । सोपानपदैरिव प्रियगुणैः प्रेम समारोहति ॥ ३३१. आरंभो जस्स इमो आसन्नासाससोसियसरीरो । परिणामो कह होसइ न याणिमो तस्स पेम्मस्स ॥ ३॥ आरम्भो यस्यायमासन्नाश्वासशोषितशरीरः । परिणामः कथं भविष्यति न जानीमस्तस्य प्रेम्णः ।। ३३२. दाणं न देइ न करेइ चाडुयं कहइ नेय सब्भावं । दंसणमेत्तेण वि किं पि माणुसं अमयसारिच्छं ॥ ४ ॥ दानं न ददाति न करोति चाटुकं कथयति नैव सद्भावम् । दर्शनमात्रेणापि किमपि मानुषममृतसदृशम् ।। ३३३. जत्थ न उज्जग्गरओ जत्थ न ईसा विसूरणं माणं । सब्भावचाडुयं जत्थ नत्थि नेहो तहिं नत्थि ॥ ५ ॥ यत्र नोजागरको यत्र नेा खेदो मानः । सद्भावचाटुकं यत्र नास्ति स्नेहस्तत्र नास्ति ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001736
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorJayvallabh, Vishwanath Pathak
PublisherParshwanath Vidyapith
Publication Year1984
Total Pages590
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy