SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ १०८ वज्जालग्ग ३१६. करचरणगंडलोयणबाहुलयाजहणमंडलुद्धरियं । अंगेसु अमायंतं रंखोलइ तीइ लावण्णं ॥ ४ ॥ करचरणगण्डलोचनबाहुलताजघनमण्डलोद्धृतम् । अङ्गेष्वमादितस्ततश्चलति तस्या लावण्यम् ॥ ३१७. सामा नियंबगरुया थणजहणुव्वहणमंदसंचारा । लक्खिज्जइ मयणणराहिवस्स संचारिणि कुडि व्व ॥ ५॥ श्यामा नितम्बगुरुका स्तनजघनोद्वहनमन्दसंचारा । लक्ष्यते मदननराधिपस्य संचारिणी कुटीव ।। ३१८. सेयच्छलेण पेच्छह तणुए अंगम्मि से अमायंतं । लावण्णं ओसरइ व्व तिवलिसोवाणपंतीहि ॥ ६ ॥ स्वेदच्छलेन प्रेक्षध्वं तनुकेऽङ्गे तस्या अमात् । लावण्यमपसरतीव त्रिवलिसोपानपङ्क्तिभिः ।। ३५. सुरयवजा [सुरतपद्धतिः] । ३१९. दळूण तरुणसुरयं विविहपलोट्टंतकरणसोहिल्लं । दीवो वि तग्गयमणो गयं पि तेल्लं न लक्खेइ ॥ १॥ दृष्ट्वा तरुणसुरतं विविधप्रवर्तमानकरणशोभायुक्तम् । दीपोऽपि तद्गतमना गतमपि तैलं न लक्षयति ।। ३२०. मरुमरुमार त्ति भणंतियाइ सुरयम्मि केलिसंगामे । पासट्ठिओ वि दीवो सहसा हल्लप्फलो जाओ ॥ २ ॥ मरुमरुमार इति भणन्त्याः सूरते केलिसंग्रामे । पावस्थितोऽपि दीपः सहसा कम्पनशोलो जातः ।। ३२१. सुम्मइ वलयाण रवो नेउरसद्दो वि निब्भरो जाओ। कस्स वि धन्नस्स घरे महिला पुरिसत्तणं कुणइ ।। ३ ॥ श्रूयते वलयानां रवो नूपुरशब्दोऽपि निर्भरो जातः । कस्यापि धन्यस्य गृहे महिला पुरुषकर्म करोति ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001736
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorJayvallabh, Vishwanath Pathak
PublisherParshwanath Vidyapith
Publication Year1984
Total Pages590
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy