SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ १०६ वज्जालग्ग ३१०. अव्वो न हुति थणया मज्झ सरीरे सवत्तिणा जाया । आलिंगणे वि पत्ते दूरे वि पियं निवारेति ॥ १० ॥ अहो न भवतः स्तनौ मम शरीरे सपत्नी जाती। आलिङ्गनेऽपि प्राप्ते दूरेऽपि प्रियं निवारयतः ॥ ३११. थणजुयलं तीइ निरंतरं पि दळूण तारिसं पडियं । मा करउ को वि गव्वं एत्थ असारम्मि संसारे ॥ ११॥ स्तनयुगलं तस्या निरन्तरमपि दृष्ट्वा तादृशं पतितम् । मा करोतु कोऽपि गर्वमत्रासारे संसारे ।। ३१२. कह नाम तीइ तं तह सहावगरुओ वि थणहरो पडिओ। अहवा महिलाण चिरं हियए को नाम संठाइ ॥ १२ ॥ कथं नाम तस्यास्तत् तथा स्वभावगरुरपि स्तनभरः पतितः। अथवा महिलानां चिरं हृदये को नाम संतिष्ठति ।। ३४. लावण्णवज्जा लावण्यपद्धतिः] ३१३. पल्लवियं करयलपल्लवेहि पप्फुल्लियं व नयणेहिं । फलियं मिव पीणपओहरेहि अज्झाइ लावण्णं ॥ १ ॥ पल्लवितं करतलपल्लवैः प्रपुष्पितमिव नयनाभ्याम् । फलितमिव पीनपयोधराभ्यां प्रौढयुवत्या लावण्यम् ।। ३१४. तह चंपिऊण भरिया विहिणा लावण्णएण तणुयंगी। जह से चिहुरतरंगा अंगुलिमग्ग व्व दीसंति ॥ २ ॥ तथा निपीड्य भृता विधिना लावण्येन तन्वङ्गी । यथास्याश्चिकुरतरङ्गा अङ्गुलिमार्गा इव दृश्यन्ते ।। अन्न लडहत्तणयं अन्न च्चिय का वि बाहुलयछाया । सामा सामन्नपयावइणो रेह च्चिय न होइ ॥ ३ ॥ अन्यल्लटभत्वमन्यैव कापि बाहुलताछाया । श्यामा सामान्यप्रजापते रेखैव न भवति ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001736
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorJayvallabh, Vishwanath Pathak
PublisherParshwanath Vidyapith
Publication Year1984
Total Pages590
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy