SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ वज्जालग्ग २६८. रयणायरम्मि जम्मो हरसिरतिलओ सहोयरा लच्छो । विहडियकलाकलावो दसिया वि समीहए चंदो ॥ ५ ॥ रत्नाकरे जन्म हरशिरस्तिलकः सहोदरा लक्ष्मीः। विघटितकलाकलापो दशामपि समीहते चन्द्रः ।। २६९. हरसिरसरणम्मि गओ लुक्कंतो तह जडाण मज्झम्मि । तह वि गिलिज्जइ चंदो विहिविहियं को निवारेइ ।। ६॥ हरशिरःशरणे गतो निलयंस्तथा जटानां मध्ये । तथापि गिल्यते चन्द्रो विधिविहितं को निवारयति ।। ३०. छइल्लवजा [विदग्धपद्धतिः] २७०. नयरं न होइ अट्टालएहि पायारतुंगसिहरेहिं । गामो वि होइ नयरं जत्थ छइल्लो जणो वसइ ॥ १ ॥ नगरं न भवत्यालकैः प्राकारतुङ्गशिखरैः । ग्रामोऽपि भवति नगरं यत्र विदग्धो जनो वसति ।। २७१. निवसंति जत्थ छेया ललियक्खरकव्वबंधणे कुसला । जाणंति वंकभणियं सुन्दरि नयर, न सो गामो ॥२॥ निवसन्ति यत्र च्छेका ललिताक्षरकाव्यबन्धने कुशलाः । जानन्ति वक्रभणितं सुन्दरि नगरं, न स ग्रामः ।। २७२. जो जंपिऊण जाणइ जंपियमत्तं च जाणए अत्थं । देसो तेण पवित्तो अच्छउ नयरं वसंतेण ॥ ३ ॥ यो जल्पितुं जानाति जल्पितमात्रं च जानात्यर्थम् । देशस्तेन पवित्र आस्तां नगरं वसता ।। २७३. गुरुविहवलंघिया अवि आवइ पत्ता वि आउरमणा वि। सिविणंतरे वि छेया नियकज नेय सिढिलंति ।। ४ ।। गुरुविभवलङ्घिता अप्यापदं प्राप्ता अप्यातुरमनसोऽपि । स्वप्नान्तरेऽपि च्छेका निजकार्य नैव शिथिलयन्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001736
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorJayvallabh, Vishwanath Pathak
PublisherParshwanath Vidyapith
Publication Year1984
Total Pages590
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy