SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ वज्जालग्ग २६२. एक्केण य पासपरिट्ठिएण हंसेण होइ जा सोहा। तं सरवरो न पावइ बहुएहि वि ढिंकसत्थेहिं ।। ६ ।। एकेन च पार्श्वपरिस्थितेन हंसेन भवति या शोभा। तां सरोवरो न प्राप्नोति बहुभिरपि ध्वाक्षसाथैः ।। २६३. माणससररहियाणं जह न सुहं होइ रायहंसाणं। तह तस्स वि तेहि विणा तीरुच्छंगा न सोहंति ॥ ७ ॥ मानससरोरहितानां यथा न सुखं भवति राजहंसानाम् । तथा तस्यापि तैर्विना तीरोत्सङ्गा न शोभन्ते ।। २९. चंदवज्जा [चन्द्रपद्धतिः] २६४. सव्वायरेण रक्खह तं पुरिसं जत्थ जयसिरी वसइ। अत्थमिय चंदबिंबे ताराहि न कीरए जोण्हा ॥ १ ।। सर्वादरेण रक्षत तं पुरुषं यत्र जयश्रीर्वसति । अस्तमिते चन्द्रबिम्बे ताराभिनं क्रियते ज्योत्स्ना ।। २६५. जह जह वढ्डेइ ससी तह तह ओ पेच्छ घेप्पइ मएण । वयणिज्जवज्जियाओ कस्स वि जइ हुंति रिद्धीओ॥२॥ यथा यथा वर्धते शशी तथा तथाहो पश्य गृह्यते मृगेण (मदेन)। वचनीयवर्जिताः कस्यापि यदि भवन्त्यद्धयः ।। २६६. जइ चंदो किं बहुतारएहि बहुए हि किं च तेण विणा । जस्स पयासो लोए धवलेइ महामहीवट्ठ ॥ ३ ॥ यदि चन्द्रः किं बहतारकाभिर्बहभिः किं च तेन विना। यस्य प्रकाशो लोके धवलयति महामहीपृष्ठम् ।। २६७. चंदस्स खओ न हु तारयाण रिद्धी वि तस्स न हु ताणं । गरुयाण चडणपडणं इयरा उण निच्चपडिया य ।। ४ ।। चन्द्रस्य क्षयो न खलु तारकाणामृद्धिरपि तस्य न खलु तासाम् । गुरुकाणामारोहणपतनमितरे पुनर्नित्यपतिताश्च ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001736
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorJayvallabh, Vishwanath Pathak
PublisherParshwanath Vidyapith
Publication Year1984
Total Pages590
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy