SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ वज्जालग्ग १८०. अह मरइ धुरालग्गो संचुण्णियसंधिबंधणो धवलो। न हु पामरस्स विहुरे आरापरिघट्टणं सहइ ।। २ ॥ अथ म्रियते धुरालग्नः संचूर्णितसन्धिबन्धनो धवलः । न खलु पामरस्य विधुर आरापरिघट्टनं सहते ।। १८१. अह तोडइ नियकंधं अह कड्ढइ गुरुभरम्मि दुव्वोज्झं । धवलो धुरम्मि जुत्तो न सहइ उच्चारियं हक्कं ॥ ३ ॥ अथ त्रोटयति निजस्कन्धमथ कर्षति गुरुभरे दुर्वाह्यम् । धवलो धुरि युक्तो न सहत उच्चारितं प्रेरणम् ।। १८२. चिक्कणचिक्खल्लचहुट्टचक्कथक्के भरम्मि जाणिहिसि । अविसेसन्नय गहवइ परंमुहो जं सि धवलाणं ।। ४ ।। चिक्कणकर्दममग्नचक्रस्थिते भरे ज्ञास्यसि । अविशेषज्ञ गृहपते पराङ्मुखो यदसि धवलेभ्यः ।। *१८३. अमुणियगुणो न जुप्पइ न मुणिज्जइ स य गुणो अजुत्तस्स । थक्के भरे विसूरइ अउव्ववग्गं गओ धवलो ।। ५ ।। अज्ञातगुणो न युज्यते न ज्ञायते स च गुणोऽयुक्तस्य । स्थिते भरे खिद्यतेपूर्ववल्गां गतो धवलः ।। १८४. सो च्चिय सयडे सो च्चिय हलम्मि सो च्चिय वहेइ पिट्ठीए। बहुगोधणो वि हलिओ नंदइ एक्केण धवलेण ।। ६ ॥ स एव शकटे स एव हले स एव वहति पृष्ठे । बहुगोधनोऽपि हालिको नन्दत्येकेन धवलेन । १८५. कत्तो लब्भंति धुरंधराइ धवलाइ भरसमत्थाई । अइविहुरे गुरुभारं कड्ढंति य लोलमत्ताए । ७ ।। कुतो लभ्यन्ते धुरंधरा धवला भरसमर्थाः । अतिविधुरे गुरुभरं कर्षन्ति च लीलामात्रेण ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001736
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorJayvallabh, Vishwanath Pathak
PublisherParshwanath Vidyapith
Publication Year1984
Total Pages590
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy