________________
वज्जालग्ग
१८०. अह मरइ धुरालग्गो संचुण्णियसंधिबंधणो धवलो।
न हु पामरस्स विहुरे आरापरिघट्टणं सहइ ।। २ ॥ अथ म्रियते धुरालग्नः संचूर्णितसन्धिबन्धनो धवलः ।
न खलु पामरस्य विधुर आरापरिघट्टनं सहते ।। १८१. अह तोडइ नियकंधं अह कड्ढइ गुरुभरम्मि दुव्वोज्झं ।
धवलो धुरम्मि जुत्तो न सहइ उच्चारियं हक्कं ॥ ३ ॥ अथ त्रोटयति निजस्कन्धमथ कर्षति गुरुभरे दुर्वाह्यम् ।
धवलो धुरि युक्तो न सहत उच्चारितं प्रेरणम् ।। १८२. चिक्कणचिक्खल्लचहुट्टचक्कथक्के भरम्मि जाणिहिसि ।
अविसेसन्नय गहवइ परंमुहो जं सि धवलाणं ।। ४ ।। चिक्कणकर्दममग्नचक्रस्थिते भरे ज्ञास्यसि ।
अविशेषज्ञ गृहपते पराङ्मुखो यदसि धवलेभ्यः ।। *१८३. अमुणियगुणो न जुप्पइ न मुणिज्जइ स य गुणो अजुत्तस्स ।
थक्के भरे विसूरइ अउव्ववग्गं गओ धवलो ।। ५ ।। अज्ञातगुणो न युज्यते न ज्ञायते स च गुणोऽयुक्तस्य ।
स्थिते भरे खिद्यतेपूर्ववल्गां गतो धवलः ।। १८४. सो च्चिय सयडे सो च्चिय हलम्मि सो च्चिय वहेइ पिट्ठीए।
बहुगोधणो वि हलिओ नंदइ एक्केण धवलेण ।। ६ ॥ स एव शकटे स एव हले स एव वहति पृष्ठे ।
बहुगोधनोऽपि हालिको नन्दत्येकेन धवलेन । १८५. कत्तो लब्भंति धुरंधराइ धवलाइ भरसमत्थाई ।
अइविहुरे गुरुभारं कड्ढंति य लोलमत्ताए । ७ ।। कुतो लभ्यन्ते धुरंधरा धवला भरसमर्थाः । अतिविधुरे गुरुभरं कर्षन्ति च लीलामात्रेण ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org