SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ ६० वज्जालग्ग १७४. गाढासणस्स कस्स वि उयरे निहयस्स मंडलग्गेण । अद्धं महीइ पडियं तुरंगपिट्ठिट्ठियं अद्धं ॥ १३ ॥ गाढासनस्य कस्याप्युदरे निहतस्य मण्डलाग्रेण । अर्धं मह्यां पतितं तुरंगपृष्ठस्थितमर्धम् ॥ १७५. सब्भावे पहुहियए जीए सग्गे जसे जए सयले । ठविए रणम्मि सीसे कयकज्जो नच्चिओ सुहडो ॥ १४ ॥ सद्भावे प्रभुहृदये जीवे स्वर्गे यशसि जगति सकले । स्थापिते रणे शिरसि कृतकार्यो नर्तितः सुभटः ॥ १७६. छिन्ने रणम्मि बहुपहुपसायमालापडिच्छिरे सीसे । उत्तिष्णगरुयभारं व नच्चियं नरवरकबंधं ।। १५ ।। छिन्ने रणे बहुप्रभुप्रसादमालाग्राहिणि शीर्षे । उत्तीर्णगुरुकभारमिव नर्तितं नरवरकबन्धम् ॥ १७७. पक्खाणिलेण पहुणो विरमउ मुच्छ ति पासपडिएन । गिद्ध तकड्ढणं दूसहं पि साहिज्जइ भडेण ॥ १६ ॥ पक्षानिलेन प्रभोविरमतु मूर्खेति पार्श्वपतितेन । गृध्रान्त्रकर्षणं दुःसहमपि सह्यते भटेन ॥ १७८. वच्छत्थलं च सुहडस्स रुहिरकुंकुमविलित्तयंगस्स । वरकामिणि व चुंबइ उरे निसन्ना सिवा वयणं ।। १७ ।। वक्षःस्थलं च सुभटस्य रुधिरकुंकुमविलिप्ताङ्गस्य । वरकामिनीव चुम्बत्युरसि निषण्णा शिवा वदनम् || १८. धवलवज्जा [धवलपद्धतिः ] १७९. संचुण्णियथोरजुयप्पहारसंजणियगरुयकिणसोहो । धवलस्स महाभरकड्ढणाइ कंधो च्चिय कइ ।। १ ।। संचूर्णितपृथुयुगप्रहारसंजनितगुरुककिणशोभः 1 धवलस्य महाभरकर्षणानि स्कन्ध एव कथयति ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001736
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorJayvallabh, Vishwanath Pathak
PublisherParshwanath Vidyapith
Publication Year1984
Total Pages590
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy