SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ वज्जालग्ग १५६. फणसेण समं महिमंडलम्मि का तरुवराण समसीसी । करिकुंभसच्छहं मग्गणाण जो देइ फलणिवहं ।। ६ ।। पनसेन समं महीमण्डले का तरुवराणां समशीषिका। करिकुम्भसदृक्षं मार्गणानां यो ददाति फलनिवहम् ॥ १५७. वरिसिहिसि तुमं जलहर भरिहिसि भवणंतराइ नीसेसं । तण्हासुसियसरीरे मुयम्मि वप्पीहयकुडुंबे ॥ ७ ॥ वषिष्यसि त्वं जलधर भरिष्यसि भुवनान्तराणि निः शेषम् । तृष्णाशोषितशरीरे मृते चातककुटुम्बे ॥ १५८. देहि त्ति कह नु भण्णइ सुपुरिसववहारवाहिरं वयणं । सेविजइ विणएणं एस च्चिय पत्थणा लोए ॥ ८ ॥ देहीति कथं नु भण्यते सुपुरुषव्यवहारबहिर्भूतं वचनम् । सेव्यते विनयेनैषैव प्रार्थना लोके ॥ १५९. *भुंजंति कसणडसणा अब्भंतरसंठिया गइंदस्स । जे उण विहुरसहाया ते धवला बाहिर च्चेव ॥ ९ ॥ भुञ्जते कृष्णदशना अभ्यन्तरसंस्थिता गजेन्द्रस्य । ये पुनर्विधुरसहायास्ते धवला बहिरेव ।। १६०. तंबाउ तिनि सुपओहराउ चत्तारि पक्कलबइल्ला । निप्पन्ना रालयमंजरीउ सेवा सुहं कुणउ ॥ १० ॥ गावस्तिस्रः सुपयोधराश्चत्वारः समर्थवृषभाः । निष्पन्ना रालकमञ्जयः सेवा सुखं करोतु ॥ १६१. सव्वो छुहिओ सोहइ मढदेउलमंदिरं च चच्चरयं । नरणाह मह कुटुंबं छुहछुहियं दुब्बलं होइ ॥ ११ ॥ सर्वो धवलितः शोभते मठदेवकुलमन्दिरं च चत्वरम् । नरनाथ मम कुटुम्बं सुधाधवलितं (क्षुधाक्षुधित) दुर्बलं भवति॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001736
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorJayvallabh, Vishwanath Pathak
PublisherParshwanath Vidyapith
Publication Year1984
Total Pages590
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy