SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ ५२ वज्जालग्ग १५०. हिट्ठठे जडणिवहं तह य सुपत्ताइ उत्तमंगेसु । जह होइ तरू तह जइ पहुणो ता किं न पज्जत्तं ॥ ४॥ अधोऽधो मूलनिवहं (जडनिवह) तथा च सुपत्राणि (सुपात्राणि) उत्तमाङ्गेषु । __यथा भवति तरुस्तथा यदि प्रभवस्तत् किं न पर्याप्तम् ।। १६. सेवयवज्जा [सेवकपद्धतिः] १५१. जं सेवयाण दुक्खं चारित्तविवज्जियाण नरणाह । तं होउ तुह रिऊणं अहवा ताणं पि मा होउ ॥ १ ॥ यत्सेवकानां दुःखं चारित्र्यविवर्जितानां नरनाथ । तद्भवतु तव रिपूणामथवा तेषामपि मा भवतु ॥ १५२. भूमीसयणं जरचीरबंधणं बंभचेरयं भिक्खा । मुणिचरियं दुग्गयसेवयाण धम्मो परं नत्थि ॥ २ ॥ भूमीशयनं जरच्चीरबन्धनं ब्रह्मचर्य भिक्षा। मुनिचरितं दुर्गतसेवकानां धर्मः परं नास्ति ।। १५३. जइ नाम कह वि सोक्खं होइ तुलग्गेण सेवयजणस्स । तं खवणयसग्गारोहणं व विग्गोवयसएहिं ।। ३ ।। यदि नाम कथमपि सौख्यं भवति काकतालीयेन सेवकजनस्य । तत्क्षपणकस्वर्गारोहणमिव व्याकुलभावशतैः ।। १५४. *ओलग्गिओ सि धम्मम्मि होज एण्हि नरिंद वच्चामो । आलिहियकुंजरस्स व तुह पहु दाणं चिय न दिळें ॥४॥ अवलग्नोऽसि धर्मे भूया इदानीं नरेन्द्र बजामः । आलिखितकुञ्जरस्येव तव प्रभो दानमेव न दृष्टम् ॥ १५५. आसन्नफलो फणसो व्व नाह सयलस्स सेवयजणस्स । अम्हं पुण पत्थिव पत्थिओ वि तालो तुम जाओ ।।५।। आसन्नफलो पनस इव नाथ सकलस्य सेवकजनस्य । अस्माकं पुनः पार्थिव प्रार्थितोऽपि तालस्त्वं जातः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001736
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorJayvallabh, Vishwanath Pathak
PublisherParshwanath Vidyapith
Publication Year1984
Total Pages590
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy