________________
५२
वज्जालग्ग
१५०. हिट्ठठे जडणिवहं तह य सुपत्ताइ उत्तमंगेसु ।
जह होइ तरू तह जइ पहुणो ता किं न पज्जत्तं ॥ ४॥ अधोऽधो मूलनिवहं (जडनिवह) तथा च सुपत्राणि (सुपात्राणि) उत्तमाङ्गेषु । __यथा भवति तरुस्तथा यदि प्रभवस्तत् किं न पर्याप्तम् ।।
१६. सेवयवज्जा [सेवकपद्धतिः] १५१. जं सेवयाण दुक्खं चारित्तविवज्जियाण नरणाह ।
तं होउ तुह रिऊणं अहवा ताणं पि मा होउ ॥ १ ॥ यत्सेवकानां दुःखं चारित्र्यविवर्जितानां नरनाथ ।
तद्भवतु तव रिपूणामथवा तेषामपि मा भवतु ॥ १५२. भूमीसयणं जरचीरबंधणं बंभचेरयं भिक्खा ।
मुणिचरियं दुग्गयसेवयाण धम्मो परं नत्थि ॥ २ ॥ भूमीशयनं जरच्चीरबन्धनं ब्रह्मचर्य भिक्षा।
मुनिचरितं दुर्गतसेवकानां धर्मः परं नास्ति ।। १५३. जइ नाम कह वि सोक्खं होइ तुलग्गेण सेवयजणस्स ।
तं खवणयसग्गारोहणं व विग्गोवयसएहिं ।। ३ ।। यदि नाम कथमपि सौख्यं भवति काकतालीयेन सेवकजनस्य ।
तत्क्षपणकस्वर्गारोहणमिव व्याकुलभावशतैः ।। १५४. *ओलग्गिओ सि धम्मम्मि होज एण्हि नरिंद वच्चामो ।
आलिहियकुंजरस्स व तुह पहु दाणं चिय न दिळें ॥४॥ अवलग्नोऽसि धर्मे भूया इदानीं नरेन्द्र बजामः ।
आलिखितकुञ्जरस्येव तव प्रभो दानमेव न दृष्टम् ॥ १५५.
आसन्नफलो फणसो व्व नाह सयलस्स सेवयजणस्स । अम्हं पुण पत्थिव पत्थिओ वि तालो तुम जाओ ।।५।। आसन्नफलो पनस इव नाथ सकलस्य सेवकजनस्य । अस्माकं पुनः पार्थिव प्रार्थितोऽपि तालस्त्वं जातः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org