SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ ४४ वज्जालग्ग १२ - विहिवज्जा [विधिपद्धति : ] १२६. खंडिज्जइ विहिणा ससहरो वि सूरस्स होइ अत्थमणं । हा दिव्वपरिणईए कवलिज्जइ को न कालेणं ।। १ ।। खण्ड्यते विधिना शशधरोऽपि सूर्यस्य भवत्यस्तमनम् । हा दैवपरिणत्या कवलीक्रियते को न कालेन ॥ १२७. * को एत्थ सया सुहिओ कस्स व लच्छी विराइ पेम्माई | कस्स व न होइ खलणं भण को हु न खंडिओ विहिणा ||२|| कोऽत्र सदा सुखितः कस्य वा लक्ष्मीः स्थिराणि प्रेमाणि । कस्य वा न भवति स्खलनं भण कः खलु न खण्डितो विधिना ॥ १२८. उन्नय नीया नीया वि उन्नया हुंति तक्खण च्चेव । विहिपरिणामियकज्जं हरिहरबम्हा न याति ॥ ३ ॥ उन्नता नीचा नीचा अप्युन्नता भवन्ति तत्क्षणादेव । विधिपरिणामितकार्यं हरिहरब्रह्माणो न जानन्ति ॥ १२९. विहिणा जं चिय लिहियं नलाडवट्टीइ तेण दइवेण । पच्छा सो वि पसन्नो अन्नह करिडं न हु समत्थो ॥ ४ ॥ विधिना यदेव लिखितं ललाटपट्टे तेन दैवेन । पश्चात्सोऽपि प्रसन्नोऽन्यथा कर्तुं न खलु समर्थः ॥ १३०. किं करइ किर वराओ साहसववसायमाणगरुओ वि । पुरिसो भग्गपयावो विहिणा विवरीयरूवेण ॥ ५ ॥ किं करोति किल वराकः साहसव्यवसायमानगुरुरपि । पुरुषो भग्नप्रतापो विधिना विपरीतरूपेण ॥ १३१. बेणि वि महणारंभे पेच्छह जं पुव्वकम्मपरिणामो । उप्पज्जइ हरह विसं कण्हस्स घणत्थणा लच्छी ॥ ६ ॥ द्वे अपि मथनारम्भे प्रेक्षध्वं यत् पूर्वकर्मपरिणामः । उत्पद्यते हरस्य विषं कृष्णस्य घनस्तनी लक्ष्मीः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001736
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorJayvallabh, Vishwanath Pathak
PublisherParshwanath Vidyapith
Publication Year1984
Total Pages590
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy