SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ ४२ वज्जालग्ग ११. दिव्ववजा दैवपद्धतिः] १२०. अत्थो विज्जा पुरिसत्तणं च अन्नाइ गुणसहस्साइं । दिव्वायत्ते कज्जे सव्वाइ नरस्स विहडंति ।। १ ।। अर्थो विद्या पौरुषं चान्यानि गुणसहस्राणि । दैवायत्ते कार्ये सर्वाणि नरस्य विघटन्ते । १२१. *सत्थत्थे पडियस्स वि मज्झेणं एइ कि पि तं कज्जं । जं न कहिउं न सहिउं न चेव पच्छाइउं तरइ ॥२॥ शास्त्रार्थे पतितस्यापि मध्येनैति तत् किमपि कार्यम् । यन्न कथयितुं न सोढुं न चैव प्रच्छादयितुं शक्नोति ॥ १२२. जइ विसइ विसमविवरं लंघइ उयहिं करेइ ववसायं । तह वि हु फलं न पावइ पुरिसो दिव्वे पराहुत्ते ॥ ३ ॥ यदि विशति विषमविवरे लङ्घयत्युदधिं कुरुते व्यवसायम् । तथापि खलु फलं न प्राप्नोति पुरुषो दैवे पराग्भूते ॥ १२३. नग्धंति गुणा विहडंति बंधवा वल्लहा विरज्जति । ववसाओ न समप्पइ नरस्स दिव्वे पराहुत्ते ॥ ४ ॥ नार्घन्ति गुणा विघटन्ते बान्धवा वल्लभा विरज्यन्ते । व्यवसायो न समाप्यते नरस्य दैवे पराग्भूते ॥ १२४. जं जं डालं लंबइ हत्थे गहिऊण बीसमइ जत्थ । सा सा तडत्ति तुट्टइ नरस्स दिव्वे पराहुत्ते ॥ ५ ॥ यां यां शाखां लम्बते हस्ते गृहीत्वा विश्राम्यति यस्याम् । सा सा तटदिति त्र्युट्यति नरस्य दैवे पराग्भूते ।। १२५. जं नयणेहि न दोसइ हियएण वि जं न चितियं कह वि । तं तं सिरम्मि निवडइ नरस्स दिव्वे पराहुत्ते ॥ ६ ॥ यन्नयनाभ्यां न दृश्यते हृदयेनापि यन्न चिन्तितं कथमपि । तत्तच्छिरसि निपतति नरस्य दैवे पराग्भूते ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001736
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorJayvallabh, Vishwanath Pathak
PublisherParshwanath Vidyapith
Publication Year1984
Total Pages590
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy