SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ वज्जालग्ग १०८. तं किं पि साहसं साहसेण साहंति साहससहावा । जं भाविऊण दिव्वो परंमुहो धुणइ नियसीसं ॥ २ ॥ तत् किमपि साहसं साहसेन साधयन्ति साहसस्वभावाः । यद् भावयित्वा दैवं पराङ्मुखं धूनयति निजशिरः ।। १०९. थरथरइ' धरा खुब्भंति सायरा होइ विम्हलो दइवो । असमववसायसाहससंलद्धजसाण धीराणं ॥ ३ ॥ कम्पते धरा क्षुभ्यन्ति सागरा भवति विह्वलं दैवम् । असमव्यवसायसाहससंलब्धयशोभ्यो धीरेभ्यः ॥ ११०. *अगणियसमविसमाणं साहसतुंगे समारुहंताणं । रक्खइ धीराण मणं आसन्नभयाउलो दइवो ॥ ४ ॥ अगणितसमविषमाणां साहसतुङ्गे समारोहताम् । रक्षति धीराणां मन आसन्नभयाकुलं दैवम् । १११. तं कि पि कम्मरयणं धीरा ववसंति साहसवसेणं । जं बंभहरिहराण वि लग्गइ चित्ते चमक्कारो ॥ ५ ।। तत्किमपि कर्मरत्नं धीरा व्यवस्यन्ति साहसवशेन । यद् ब्रह्महरिहराणामपि लगति चित्ते चमत्कारः ।। ११२. धीरेण समं समसीसियाइ रे दिव्व आरुहंतस्स । होहिइ किं पि कलंकं धुव्वंतं जं न फिट्टिहिइ ।। ६ ।। धीरेण समं समशोषिकायां रे दैवारोहतः । भविष्यति कोऽपि कलङ्को धाव्यमानो यो न यास्यति ।। ११३. जह जह न समप्पइ विहिवसेण विहडंतकजपरिणामो। तह तह धीराण मणे वड्ढइ बिउणो समुच्छाहो ॥ ७ ॥ यथा यथा न समाप्यते विधिवशेन विघटमानकर्मपरिणामः । तथा तथा धीराणां मनसि वर्धते द्विगुणः समुत्साहः ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001736
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorJayvallabh, Vishwanath Pathak
PublisherParshwanath Vidyapith
Publication Year1984
Total Pages590
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy