SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ ३ वज्जालग १०२. तुंगो च्चिय होइ मणो मणंसिणो अंतिमासु वि दसासु । अत्यंतस्स वि रइणो किरणा उद्धं चिय फुरंति ॥ १२ ॥ तुङ्गमेव भवति मनो मनस्विनोऽन्तिमास्वपि दशासु । अस्तमयमानस्यापि रवेः किरणा ऊर्ध्वमेव स्फुरन्ति ।। १०३. ता तुंगो मेरुगिरी मयरहरो ताव होइ दुत्तारो। ता विसमा कजगई जाव न धीरा पवज्जति ॥ १३ ॥ तावत्तुङ्गो मेरुगिरिर्मकरालयस्तावद्भवति दुस्तरः । तावद्विषमा कार्यगतिर्यावन्न धीराः प्रपद्यन्ते ।। १०४. ता वित्थिण्णं गयणं ताव च्चिय जलहरा अइगहीरा । ता गरुया कुलसेला जाव न धीरेहि तुल्लंति ॥ १४ ॥ तावद्विस्तीणं गगनं तावदेव जलधरा अतिगभीराः । तावद्गुरुकाः कुलशैला यावन्न धोरैस्तूल्यन्ते ।। मेरू तिणं व सग्गो घरंगणं हत्थछित्तं गयणयलं । वाहलिया य समुद्दा साहसवंताण पुरिसाणं ।। १५ ।। मेरुस्तणमिव स्वर्गो गृहाङ्गणं हस्तस्पृष्टं गगनतलम् । क्षुद्रनद्यः समुद्राः साहसवतां पुरुषाणाम् ।। १०६. *संघडियघडियविघडियघडंतविघडंतसंघडिज्जंतं । अवहत्थिऊण दिव्वं करेइ धीरो समारद्धं ॥ १६ ॥ संघटितघटितविघटितघटमानविघटमानसंघट्यमानम् । अपहस्त्य दैवं करोति धीरः समारब्धम् ।। १०. साहसवज्जा [साहसपद्धतिः] साहसमवलंबंतो पावइ हियइच्छियं न संदेहो । जेणुत्तमंगमेत्तेण राहुणा कवलिओ चंदो ॥ १ ॥ साहसमवलम्बमानः प्राप्नोति हृदयेप्सितं न संदेहः । येनोत्तमाङ्गमात्रेण राहुणा कवलितश्चन्द्रः ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001736
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorJayvallabh, Vishwanath Pathak
PublisherParshwanath Vidyapith
Publication Year1984
Total Pages590
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy