SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ वज्जालग्ग ९६. बेण्णि वि हुंति गईओ साहसवंताण धीरपुरिसाणं । वेल्लहलकमलहत्था रायसिरी अहव पव्वज्जा ॥ ६ ॥ द्वे अपि भवतो गती साहसवतां धीरपुरुषाणाम् । विकसितकमलहस्ता राजश्रीरथवा प्रव्रज्या ।। ९७. अहवा मरंति गुरुवसणपेल्लिया खंडिऊण नियजीहं । नो गंतूण खलाणं चवंति दीणक्खरं धीरा ॥ ७ ।। अथवा म्रियन्ते गुरुव्यसनप्रेरिताः खण्डयित्वा निजजिह्वाम् । नो गत्वा खलानां जल्पन्ति दीनाक्षरं धीराः ॥ ९८. अह सुप्पइ पियमालिंगिऊण उत्तुंगथोरथणवठे । अह नरकरंककंकालसंकुले भीसणमसाणे ।। ८ ।। अथ सुप्यते प्रियामालिङ्गयोत्तुङ्गपृथुस्तनपृष्ठे । अथ नरकरङ्ककङ्कालसंकुले भीषणश्मशाने ।। ९९. अह भुंजइ सह पियकामिणीह कच्चोलथालसिप्पीहिं । अहवा विमलकवाले भिक्खं भमिऊण पेयवणे ॥ ९ ॥ अथ भुङ्क्ते सह प्रियकामिनीभिः कच्चोलस्थालशुक्तिभिः । अथवा विमलकपाले भिक्षां भ्रान्त्वा प्रेतवने ।। १००. नमिऊण जं विढप्पइ खलचलणं तिहुयणं पि किं तेण । माणेण जं विढप्पइ तण पि तं निव्वुइं कुणइ ।। १० ।। नत्वा यदय॑ते खलचरणं त्रिभुवनमपि किं तेन । मानेन यदय॑ते तृणमपि तन्निवृति करोति । १०१. ते धन्ना ताण नमो ते गरुया माणिणो थिरारंभा। जे गरुयवसणपडिपेल्लिया वि अन्नं न पत्थंति ।। ११ ॥ ते धन्यास्तेभ्यो नमस्ते गुरवो मानिनः स्थिरारम्भाः । ये गुरुव्यसनप्रतिप्रेरिता अप्यन्यं न प्रार्थयन्ते ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001736
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorJayvallabh, Vishwanath Pathak
PublisherParshwanath Vidyapith
Publication Year1984
Total Pages590
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy