________________
हिन्दी अनुवाद-अ. १, पा.२
सौन्दर्यम् । सुगन्धत्तणं सौगन्ध्यम् । दुवारिओ दौवारिकः। सुवण्णिओ सौवर्णिकः। पुलोमी पौलोमी । इत्यादि ॥ ९७ ॥ गव्यउदाईत् ॥ ९८ ।।
गो शब्दमें एच् (संयुक्त स्वर) को अउ और आई ऐसे ये आदेश होते हैं। उदा.-गउओ हरस्स । एसा गाई ॥ ९८ ॥ ऊ स्तेने वा ॥ ९९ ॥
स्तेन शब्दमें संध्यक्षरका ऊ विकल्पसे होता है । उदा.-थूणो थेणो
सोच्छ्वासे ।। १०० ॥
__ सोच्छ्वास शब्दमें एच् (संयुक्त स्वर) का ऊ होता है। यह नियम (१.२.९९ से) पृथक् कहा जानेसे, यहाँ विकल्प नहीं होता। उदा.-सूसासो ॥ १०. ।।
ऐच एङ् ।। १०१ ॥
ऐच् यानी ऐकार और औकार; उनके एङ् यानी एकार और ओकार यथाक्रम होते हैं। उदा.-ऐ (का ए)-शैलः सेलो । त्रैलोक्यम् तेल्लोकं । ऐरावणः एरावणो । कैलासः केलासो। वैद्यः वेजो। कैटभः केटवो। वैधव्यम् वेहव्वं ।
औ (का ओ)-कौमुदी कोमुई । यौवनम् जोव्वर्ण । कौस्तुभः कोत्थुहो । कौशाम्बी कोसम्बी । क्रौञ्चः कोंचो। कौशिकः कोसिओ ।। १०१॥ अइ तु वैरादौ ।। १०२ ॥ ___(इस सूत्रमें १.२.१०१ से) ऐचः पदकी अनुवृत्ति है। वैर, इत्यादि शब्दोंमें आद्य ऐच् को अइ ऐसा आदेश विकल्पसे होता है। उदा.-वैरम् वइरं वरं । वैशंपायनः वइसंपाअणों वेसंपाअणो। वैशिकम् वइसिअं वेसि। वैश्रवणः वइसवणो वेसवणो । चैत्रः चइत्तो चेत्तो। कैलासः कइलासो केलासो। वैतालिकः वइआलिओ वेआलिओ। कैरवम् क इरवं केरवं । दैवम् दइवं देवं। इत्यादि । १०२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org