________________
हिन्दी अनुवाद-अ. १, पा.२
३५
ऋषिः । धिई धृतिः । विछिओ विछुओ वृश्चिकः । वित्तं वृत्तम् । वित्ती वृत्तिः। पिच्छी पृथ्वी । किच्चा कृत्त्या । घुसिणं घुसृगम् । धिणा घृणा । इद्धी ऋीद्धः । समिद्धी समृद्धिः । गिद्धो गृद्धिः। विद्धकई वृद्धकपिः। छिहा स्पृहा । बिसी बृसी । हिअ हृदयम् | उक्किट उत्कृष्टम् | मिठं मृष्टम् , रसके बारमें (यह रूप होता है) अन्यत्र-मठें । दिठं दृष्टम् । विइण्हो वितृष्णः । सइ सकृत् । दिट्ठी दृष्टिः । गिट्ठी गृष्टिः । सिट्ठो सृष्टिः । सिआलो शगालः। वाहित्तं व्याहृतम् । विहिअंबंहितम् । तिप्पं तृप्रम्। सिटुं सृष्टम् । सिंगारो शृंगारः । भिंगो भंगः। भिऊ भृगुः । भिंगारो भंगारः । इत्यादि ।। ७५ ॥ शृङ्गमृगाङ्कमृत्युधृष्टमसृणेषु वा ।। ७६ ॥
__शृङ्ग, इत्यादि शब्दोंमें ऋ का इ विकल्पसे होता है । उदा.-सिंग संग। मिअंको मअंको। मिच्चू मच्चू । चिट्ठो धट्ठो। मसिणं मसणं ।। ७६ ॥ पृष्ठे ऽनुत्तरपदे ॥ ७७ ॥
पृष्ठ शब्द (समासमें) उत्तरपद न हो तो उसमें ऋ का इ विकल्पसे होता है। उदा.-पिडं पढें । उत्तरपद न हो, ऐसा क्यों कहा है ? (कारण पृष्ट शब्द उत्तरपद हो तो यह वर्णान्तर नहीं होता ।) उदा.-महिवढं महीपृष्टम् ॥ ७७ ॥ उद् वृषभे वुः ।। ७८ ॥
___ वृषभ शब्दमें वृ इस (अक्षर) का उ विकल्पसे होता है। उदा.-उसहो वसहो ॥७८ ॥ वृन्दारकनिवृत्तयोः ।। ७९ ॥
(इस सूत्रमें १.२.७८ से) उत् शब्दकी अनुवृत्ति है। (वृन्दारक और निवृत्त) इन शब्दोंमें ऋका उ विकल्पसे होता है । उदा.-बुंदारमओ वंदारओ। णिउत्तं णिअत्तं ॥ ७९ ॥ ऋतुगे ।। ८० ।।
__ऋतु इत्यादि शब्दोंमें आद्य ऋका उ होता है । यह नियम (१.२.७८. ७९ से) पृथक् कहा जानेसे, (यहाँका वर्णान्तर) नित्य होता है। उदा.-उउ ऋतुः । उसहो वृषभः । पाहुडं प्राभृतम् । पहुडि प्रभुति । भुई भृतिः। णिहुअं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org