SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ २०८ त्रिविक्रम-प्राकृत-ध्याकरण उलुहुण्डिअं हेषितम् । (२२४) हेकिनं (२२५) हीसमण (यानी) उन्नतं, उत्तमं चुम्बितं च। (२२६ मुम्मिों (२२७) मुल्लिअं (यानी) शीलितम् । (२२८) महुरालि (२२९) णिस्सीमिओ (यानी) निर्वासितः। (२३०) विविखण्णो अवकीर्णः। (२३१) णिरित्तो नतः। (२३२) गुम्मिओ मूलोत्सन्नम्। (२३३) णिरुत्तं निश्चितम् | (२३४) पक्कड्डिअं प्रस्फुटितम् | (२३५) खण्डिओ मद्यासक्तः । (२३६) वेट्ठिओ वेष्टितः। (२३७) वोलीणो अतिक्रान्तः। (२३८) णिम्मिओ स्थापितः । (२३९) लक्खिओ(२४०) मिओ (यानी) विघटितः। (२४१) णिच्चणिओ जलधौतः । (२४२) चक्खिअ आस्वादितम् । (२४३) तुच्छ रंजितम् । [२४४] रेक्किअं आक्षिप्तम्। (२४५) परट्ठो भीतः पतितः पीडितः च । (२४६) पडि अग्गिअं वर्ध पितं परिभुक्तं च । (२४७) उच्छुल्लो विधारितः । (२४८) णडिओ वञ्चितः। (२४९) ओसकिओ (२५०) सग्गओ (२५१) फंसुलो (यानी) मुक्तः । १२५२) गुमिलो मूढः स्खलितः आपूर्णः च । (२५३) संसोसिओ चूर्णितः भीत: आरूढः उद्विग्नः च। (२५४) उच्चल्लो (२५५) अज्झंसिअ (यानी) दृष्टम् । इत्यादि ।। १३२॥ धातवोऽर्थान्तरेष्वपि ॥ १३३ ।। कहे हुए अर्थसे भिन्न अभी धातु होते हैं। उदा.-बल् (वलि) प्राणन अर्थमें कहा है, वह खादन अर्थमेंभी है। वलइ, खादति प्राणनं करोति वा। इसी प्रकार कल् (कलि) धातु संख्यान और संज्ञान अर्थोमें है। कलइ, जानाति संख्यानं करोति वा। गिर् [गिरि गति और प्रवेश अथामें है। गिरइ प्रविशति गच्छति वा। काङ्क्षति को प्राकृतमें पम्फ भादेश होता है। पम्फइ, इश्छति खादति वा। पति (१) धातुको थक्क आदेश होता है। थक्का नीचां गतिं करोति विलम्बयति वा। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001735
Book TitlePrakritshabdanushasanam
Original Sutra AuthorN/A
AuthorTrivikram
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1973
Total Pages360
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy