________________
हिन्दी अनुवाद-अ. १, पा. ४ आअरिसो आअसो। सुदर्शनः सुअरिसणो सुदंसणो। दर्शनम् दरिसणं दंसणं । र्ष-वर्षम् वरिस वासं। वर्षा वरिसा वासा। वर्षशतम् वरिससअं वाससअं। तप्तः तविओ तत्तो। वहम् वइरं वज्ज ।। ९८ ॥ . हर्षामर्षश्रीह्रीक्रियापरामर्शकृत्स्नदिष्टयाहे ॥ ९९ ॥
___ हर्ष, इत्यादि शब्दोंमें, और है इस (संयुक्त व्यंजन} में, संयुक्त व्यंजनमेंसे अन्त्य व्यंजनके पूर्व इ आता है। यह सूत्र (१.४.९८ से) पृथक् कहा जानेसे, यहाँका इ नित्य आता है। उदा.-हर्षः हरिसो। अमर्षः अमरिसो । श्रीः सिरी। ही हिरी। अह्रीकः अहिरिओ। क्रिया किरिआ। परामर्श: परामरिसो। कृत्स्नम् कसिण। दिष्टया दिद्विआ। ई-अर्हः अरिहो । गहीं गरिहा । बह: बरिहो ॥ ९९ ।। स्याद्भव्यचैत्यचौर्यसमे यात् ।। १०० ॥
स्याद्, भव्य, चैत्य इन शब्दोंमें, तथा चौर्यसम शब्दोंमें, यकारके पूर्व इ आता है। उदा.-स्यात् सिआ। स्याद्वादः सिआवाओ। भव्यः भविओ। चैत्यम् चेइ। चौर्यसम शब्दोंमें-चौर्यम् चोरि। गाम्भीर्यम् गंभीरिअं। धैर्यम् धीरिअं। भार्या भारिआ। सौंदर्यम् सुंदरिअं। ब्रह्मचर्यम् बम्हचरिअं। सूर्यः सूरिओ। शौर्यम् सोरिअं। आचार्यः आइरिओ। वर्यः वरिओ । वीर्यम् वीरिअं। चर्या चरिआ। स्थैर्यम् थेरिअं। इत्यादि । आकृतिगण होनेसे, पर्यंक इत्यादि शब्द यहाँ आते हैं। उदा.-पर्यङ्कः पलिअंको ।। १०० ॥ लादक्लीवेषु ॥ १०१ ।।
संयुक्त व्यंजनमेंसे लकारके पूर्व इ आता है। पर अक्लीबेषु यानी क्लीब शब्दके प्रकारके जो शब्द हैं उनमें इ नहीं आता। उदा.- क्लिन्नम् किलिन्न। क्लिष्टम् किलिहूं। क्लुप्तम् किलितं । प्लुष्टम् पिलुटुं । क्लान्तम् किलिन्तं । प्लोषः पिलोसो। श्लेष्मा सिलिम्हो। श्लेषः सिलेसो। शुक्लम् सुकिल । क्लेदः किलेओ । क्लेश: किलेसो। प्लवः पिलेवो । अम्लम् अमिलं । ग्लायति गिलाअइ। म्लायति मिलाअइ। म्लानम् मिलाणं । क्लाम्यति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org